Go To Mantra

स्वर॑न्ति त्वा सु॒ते नरो॒ वसो॑ निरे॒क उ॒क्थिन॑: । क॒दा सु॒तं तृ॑षा॒ण ओक॒ आ ग॑म॒ इन्द्र॑ स्व॒ब्दीव॒ वंस॑गः ॥

English Transliteration

svaranti tvā sute naro vaso nireka ukthinaḥ | kadā sutaṁ tṛṣāṇa oka ā gama indra svabdīva vaṁsagaḥ ||

Pad Path

स्वर॑न्ति । त्वा॒ । सु॒ते । नरः॑ । वसो॒ इति॑ । नि॒रे॒के । उ॒क्थिनः॑ । क॒दा । सु॒तम् । तृ॒षा॒णः । ओकः॑ । आ । ग॒मः॒ । इन्द्र॑ । स्व॒ब्दीऽइ॑व । वंस॑गः ॥ ८.३३.२

Rigveda » Mandal:8» Sukta:33» Mantra:2 | Ashtak:6» Adhyay:3» Varga:7» Mantra:2 | Mandal:8» Anuvak:5» Mantra:2