Go To Mantra

प्र सू न॑ एत्वध्व॒रो॒३॒॑ऽग्ना दे॒वेषु॑ पू॒र्व्यः । आ॒दि॒त्येषु॒ प्र वरु॑णे धृ॒तव्र॑ते म॒रुत्सु॑ वि॒श्वभा॑नुषु ॥

English Transliteration

pra sū na etv adhvaro gnā deveṣu pūrvyaḥ | ādityeṣu pra varuṇe dhṛtavrate marutsu viśvabhānuṣu ||

Pad Path

प्र । सु । नः॒ । ए॒तु॒ । अ॒ध्व॒रः । अ॒ग्ना । दे॒वेषु॑ । पू॒र्व्यः । आ॒दि॒त्येषु॑ । प्र । वरु॑णे । धृ॒तऽव्र॑ते । म॒रुत्ऽसु॑ । वि॒श्वऽभा॑नुषु ॥ ८.२७.३

Rigveda » Mandal:8» Sukta:27» Mantra:3 | Ashtak:6» Adhyay:2» Varga:31» Mantra:3 | Mandal:8» Anuvak:4» Mantra:3


Reads times

SHIV SHANKAR SHARMA

यज्ञ-विस्तार के लिये प्रार्थना करते हैं।

Word-Meaning: - हे भगवन् ! (नः) हमारे (पूर्व्यः+अध्वरः) पूर्ण यज्ञ प्रथम (अग्ना) तुझ में तथा (देवेषु) अन्यान्य देवों में (सु) अच्छे प्रकार (प्रैतु) प्राप्त हो और (आदित्येषु) आदित्यगणों में (धृतव्रते+वरुणे) व्रतधारी वरुण में और (विश्वभानुषु+मरुत्सु) विश्वव्यापी तेजोयुक्त वायुगणों में (प्रैतु) प्राप्त हो ॥३॥
Connotation: - यज्ञ का फल इस पृथिवी से लेकर सूर्य्यपर्य्यन्त विस्तीर्ण हो, यह इससे प्रार्थना है ॥३॥
Reads times

SHIV SHANKAR SHARMA

यज्ञविस्ताराय प्रार्थयते।

Word-Meaning: - हे भगवन् ! तव कृपया। नोऽस्माकम्। पूर्व्यः=पूर्णः। अध्वरः=यज्ञः। अग्ना=अग्नौ। सु=सुष्ठु। प्रैतु। देवेषु=आदित्येषु। धृतव्रते वरुणे। विश्वभानुषु= सर्वव्याप्ततेजस्केषु मरुत्सु च। प्रैतु ॥३॥