Go To Mantra

स त्वम॒स्मदप॒ द्विषो॑ युयो॒धि जा॑तवेदः । अदे॑वीरग्ने॒ अरा॑तीः ॥

English Transliteration

sa tvam asmad apa dviṣo yuyodhi jātavedaḥ | adevīr agne arātīḥ ||

Pad Path

सः । त्वम् । अ॒स्मत् । अप॑ । द्विषः॑ । यु॒यो॒धि । जा॒त॒ऽवे॒दः॒ । अदे॑वीः । अ॒ग्ने॒ । अरा॑तीः ॥ ८.११.३

Rigveda » Mandal:8» Sukta:11» Mantra:3 | Ashtak:5» Adhyay:8» Varga:35» Mantra:3 | Mandal:8» Anuvak:2» Mantra:3


Reads times

SHIV SHANKAR SHARMA

ईश्वर की प्रार्थना इससे कही जाती है।

Word-Meaning: - (जातवेदः) हे सर्वज्ञ ! हे सर्वविज्ञानकारण हे सर्वधन (सः+त्वम्) वह तू (अस्मत्) हम लोगों से (द्विषः) द्वेषों और शत्रुओं को (अप+युयोधि) दूर कर दे। (अग्ने) हे ईश ! तू (अदेवीः) देवोपासनारहित (अरातीः) दुःखकारिणी शत्रुताओं को भी दूर कर दे ॥३॥
Connotation: - ईश्वरोपासक प्रथम सर्व द्वेषों और कामादिक शत्रुओं को दूर करें। तदर्थ परमात्म-प्रार्थना भी करें ॥३॥
Reads times

ARYAMUNI

Word-Meaning: - (जातवेदः, अग्ने) हे सब कर्मों के जाननेवाले परमात्मन् ! (द्विषः) शत्रुओं को (अदेवीः, अरातीः) और उनकी दुष्ट सेना को (अस्मत्) हमसे (त्वम्, अप, युयोधि) आप पृथक् करें ॥३॥
Connotation: - हे सर्वव्यापक तथा सर्वरक्षक परमात्मन् ! आप हमारे शत्रुओं और उनके साथी दुष्ट जनों से हमारी सदैव रक्षा करें, क्योंकि आप सब कर्मों के जाननेवाले हैं ॥३॥
Reads times

SHIV SHANKAR SHARMA

ईश्वरप्रार्थनोच्यते।

Word-Meaning: - हे जातवेदः=जातं जातं सर्वं वस्तु वेत्तीति जातवेदाः। जातानि वेदांसि विज्ञानानि यस्मात् स जातवेदाः। जातेषु पदार्थेषु वेद्यो जातवेदाः। तत्सम्बोधने हे जातवेदः=सर्वज्ञ ! स त्वम्। अस्मदस्मत्तः। द्विषो=द्वेषान् शत्रूंश्च। अपयुयोधि=पृथक् कुरु। हे अग्ने ! अदेवीः=देवोपासनारहिताः। अरातीः=दुखकारिणीः शत्रुताश्च। दूरीकुरु ॥३॥
Reads times

ARYAMUNI

Word-Meaning: - (जातवेदः, अग्ने) कर्मणां ज्ञातः परमात्मन् ! (द्विषः) शत्रून् (अदेवीः, अरातीः) दुष्टास्तत्सेनाश्च (अस्मत्) अस्मत्तः (त्वम्, अप, युयोधि) त्वं पृथक्कुरु ॥३॥