Go To Mantra

दधा॑मि ते॒ मधु॑नो भ॒क्षमग्रे॑ हि॒तस्ते॑ भा॒गः सु॒तो अ॑स्तु॒ सोम॑: । अस॑श्च॒ त्वं द॑क्षिण॒तः सखा॒ मेऽधा॑ वृ॒त्राणि॑ जङ्घनाव॒ भूरि॑ ॥

English Transliteration

dadhāmi te madhuno bhakṣam agre hitas te bhāgaḥ suto astu somaḥ | asaś ca tvaṁ dakṣiṇataḥ sakhā me dhā vṛtrāṇi jaṅghanāva bhūri ||

Pad Path

दधा॑मि । ते॒ । मधु॑नः । भ॒क्षम् । अग्रे॑ । हि॒तः । ते॒ । भा॒गः । सु॒तः । अ॒स्तु॒ । सोमः॑ । असः॑ । च॒ । त्वम् । द॒क्षि॒ण॒तः । सखा॑ । मे॒ । अध॑ । वृ॒त्राणि॑ । ज॒ङ्घ॒ना॒व॒ । भूरि॑ ॥ ८.१००.२

Rigveda » Mandal:8» Sukta:100» Mantra:2 | Ashtak:6» Adhyay:7» Varga:4» Mantra:2 | Mandal:8» Anuvak:10» Mantra:2