Go To Mantra

दे॒वीं वाच॑मजनयन्त दे॒वास्तां वि॒श्वरू॑पाः प॒शवो॑ वदन्ति । सा नो॑ म॒न्द्रेष॒मूर्जं॒ दुहा॑ना धे॒नुर्वाग॒स्मानुप॒ सुष्टु॒तैतु॑ ॥

English Transliteration

devīṁ vācam ajanayanta devās tāṁ viśvarūpāḥ paśavo vadanti | sā no mandreṣam ūrjaṁ duhānā dhenur vāg asmān upa suṣṭutaitu ||

Pad Path

दे॒वीम् । वाच॑म् । अ॒ज॒न॒य॒न्त॒ । दे॒वाः । ताम् । वि॒श्वऽरू॑पाः । प॒शवः॑ । व॒द॒न्ति॒ । सा । नः॒ । म॒न्द्रा । इष॑म् । ऊर्ज॑म् । दुहा॑ना । धे॒नुः । वाक् । अ॒स्मान् । उप॑ । सुऽस्तु॒ता । ए॒तु॒ ॥ ८.१००.११

Rigveda » Mandal:8» Sukta:100» Mantra:11 | Ashtak:6» Adhyay:7» Varga:5» Mantra:5 | Mandal:8» Anuvak:10» Mantra:11