Go To Mantra

यस्मि॒न्विश्वा॑नि॒ भुव॑नानि त॒स्थुस्ति॒स्रो द्याव॑स्त्रे॒धा स॒स्रुराप॑: । त्रय॒: कोशा॑स उप॒सेच॑नासो॒ मध्व॑: श्चोतन्त्य॒भितो॑ विर॒प्शम् ॥

English Transliteration

yasmin viśvāni bhuvanāni tasthus tisro dyāvas tredhā sasrur āpaḥ | trayaḥ kośāsa upasecanāso madhvaḥ ścotanty abhito virapśam ||

Pad Path

यस्मि॑न् । विश्वा॑नि । भुव॑नानि । त॒स्थुः । ति॒स्रः । द्यावः॑ । त्रे॒धा । स॒सुः । आपः॑ । त्रयः॑ । कोशा॑सः । उ॒प॒ऽसेच॑नासः । मध्वः॑ । श्चो॒त॒न्ति॒ । अ॒भितः॑ । वि॒ऽर॒प्शम् ॥ ७.१०१.४

Rigveda » Mandal:7» Sukta:101» Mantra:4 | Ashtak:5» Adhyay:7» Varga:1» Mantra:4 | Mandal:7» Anuvak:6» Mantra:4


Reads times

ARYAMUNI

Word-Meaning: - (यस्मिन्) जिस परमात्मा में (विश्वानि, भुवनानि) सम्पूर्ण भुवन (तस्थुः)  स्थिर हैं (तिस्रो द्यावः) जिसमें भूर्भुवः स्वः ये तीनों लोक स्थिर हैं (त्रेधा, सस्रुः, आपः) “आप्यते प्राप्यत इति अपः कर्म”। अप इति कर्मनामसु पठितम् ॥ निघण्टौ २। १ ॥ “तस्यायमित्यापः” जिसमें तीन प्रकार से कर्म गति करते हैं, अर्थात् संचित, प्रारब्ध और क्रियमाण, (त्रयः, कोशासः) जिसमें तीन कोश हैं, वे कोश कैसे हैं (उपसेचनासः) उपसिञ्चन करनेवाले हैं, वह परमात्मा (मध्वः, श्चोतन्ति, अभितः, विरप्शम्) सब प्रकार से आनन्द की वृष्टि करते हैं ॥४॥
Connotation: - जिस परमात्मा में अन्नमय, प्राणमय और मनोमय इन तीनों कोशोंवाले अनन्त जीव निवास करते हैं और निखिल ब्रह्माण्ड उसी में स्थिर हैं, उसी परमात्मा की सत्ता से जीव संचित, क्रियमाण और प्रारब्ध तीन प्रकार के कर्मों की वृष्टि करता है। वह परमात्मा मेघ के समान आनन्दों की वृष्टि करता है। इस मन्त्र में रूपकालङ्कार से परमात्मा को मेघवत् वृष्टिकर्त्ता वर्णन किया गया है ॥४॥
Reads times

ARYAMUNI

Word-Meaning: - (यस्मिन्) यत्रेश्वरे (विश्वानि, भुवनानि) सकललोकाः (तस्थुः) सन्तिष्ठन्ते (तिस्रः, द्यावः) यत्र च भूर्भुवःस्वरात्मकलोकत्रयं तिष्ठति (त्रेधा, सस्रुः, आपः) यत्र च कर्माणि सञ्चितप्रारब्धक्रियमाणभेदेन त्रिविधमार्गेण गतिं लभन्ते (त्रयः, कोशासः) यत्र त्रिसङ्ख्याकाः कोशाः सन्ति (उपसेचनासः) ते हि उपसेक्तारः सन्ति, स एवेश्वरः (मध्वः, श्चोतन्ति, अभितः, विरप्शम्) सर्वत आनन्दमभिवर्षति ॥४॥