Go To Mantra

श्ये॒न आ॑सा॒मदि॑तिः क॒क्ष्यो॒३॒॑ मदो॑ वि॒श्ववा॑रस्य यज॒तस्य॑ मा॒यिनः॑। सम॒न्यम॑न्यमर्थय॒न्त्येत॑वे वि॒दुर्वि॒षाणं॑ परि॒पान॒मन्ति॒ ते ॥११॥

English Transliteration

śyena āsām aditiḥ kakṣyo mado viśvavārasya yajatasya māyinaḥ | sam anyam-anyam arthayanty etave vidur viṣāṇam paripānam anti te ||

Mantra Audio
Pad Path

श्ये॒नः। आ॒सा॒म्। अदि॑तिः। क॒क्ष्यः॑। मदः॑। वि॒श्वावा॑रस्य य॒ज॒तस्य॑। मा॒यिनः॑। सम्। अ॒न्यम्ऽअ॑न्यम्। अ॒र्थ॒य॒न्ति॒। एत॑वे। वि॒दुः। वि॒ऽसान॑म्। प॒रि॒ऽपान॑म्। अन्ति॑। ते ॥११॥

Rigveda » Mandal:5» Sukta:44» Mantra:11 | Ashtak:4» Adhyay:2» Varga:25» Mantra:1 | Mandal:5» Anuvak:3» Mantra:11


Reads times

SWAMI DAYANAND SARSWATI

फिर उसी विषय को कहते हैं ॥

Word-Meaning: - जो मनुष्य (श्येनः) प्रशंसनीय गमनवाले घोड़े के सदृश (आसाम्) इन प्रजाओं की (अदितिः) नहीं नाश होनेवाली प्रकृति और (कक्ष्यः) श्रेणियों में उत्पन्न (मदः) आनन्द (विश्ववारस्य) सम्पूर्ण स्वीकार करने योग्य (यजतस्य) मिले हुए (मायिनः) निकृष्ट बुद्धिवाले के (अन्यमन्यम्) अन्य अन्य को (अर्थयन्ति) अर्थ करते अर्थात् याचते हैं और (एतवे) प्राप्त होने को (अन्ति) समीप में (परिपानम्) सब ओर से पान और (विषाणम्) प्रवेश किये हुए को (सम्, विदुः) उत्तम प्रकार जानते हैं, (ते) वे सुखी होते हैं ॥११॥
Connotation: - इस मन्त्र में वाचकलुप्तोपमालङ्कार है । जो विद्वान् जन दुष्ट बुद्धिवालों को श्रेष्ठ बुद्धियुक्त करते हैं और श्येन पक्षी के सदृश दुष्टों का नाश करते हैं, वे जन कल्याणकारक हैं ॥११॥
Reads times

SWAMI DAYANAND SARSWATI

पुनस्तमेव विषयमाह ॥

Anvay:

यो मनुष्यः श्येन इवासामदितिः कक्ष्यो मदश्च विश्ववारस्य यजतस्य मायिनोऽन्यमन्यमर्थयन्त्येतवेऽन्ति परिपानं विषाणं सं विदुस्ते सुखिनो जायन्ते ॥११॥

Word-Meaning: - (श्येनः) प्रशंसनीयगतिरश्वः (आसाम्) प्रजानाम् (अदितिः) अविनाशिनी प्रकृतिः (कक्ष्यः) कक्षासु भवः (मदः) आनन्दः (विश्ववारस्य) समग्रस्वीकरणीयस्य (यजतस्य) सङ्गतस्य (मायिनः) कुत्सिता माया विद्यन्ते यस्य तस्य (सम्) (अन्यमन्यम्) (अर्थयन्ति) अर्थं कुर्वन्ति (एतवे) प्राप्तुम् (विदुः) जानन्ति (विषाणम्) प्रविष्टम् (परिपानम्) परितः सर्वतो पानम् (अन्ति) समीपे (ते) ॥११॥
Connotation: - अत्र वाचकलुप्तोपमालङ्कारः । ये विद्वांसो दुष्टधियः श्रेष्ठप्रज्ञान् कुर्वन्ति श्येनपक्षीव दुष्टान् घ्नन्ति ते जना भद्राः सन्ति ॥११॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - या मंत्रात वाचकलुप्तोपमालंकार आहे. जे विद्वान, दुष्ट बुद्धी असलेल्या माणसांना श्रेष्ठ बुद्धीचे करतात व श्येन पक्ष्याप्रमाणे दुष्टांचा नाश करतात ते लोकांचे कल्याणकर्ते असतात. ॥ ११ ॥