Go To Mantra

यदीं॒ सोमा॑ ब॒भ्रुधू॑ता॒ अम॑न्द॒न्नरो॑रवीद्वृष॒भः साद॑नेषु। पु॒रं॒द॒रः प॑पि॒वाँ इन्द्रो॑ अस्य॒ पुन॒र्गवा॑मददादु॒स्रिया॑णाम् ॥११॥

English Transliteration

yad īṁ somā babhrudhūtā amandann aroravīd vṛṣabhaḥ sādaneṣu | puraṁdaraḥ papivām̐ indro asya punar gavām adadād usriyāṇām ||

Mantra Audio
Pad Path

यत्। ई॒म्। सोमाः॑। ब॒भ्रुऽधू॑ताः। अम॑न्दन्। अरो॑रवीत्। वृ॒ष॒भः। सद॑नेषु। पु॒रं॒ऽद॒रः। प॒पिऽवान्। इन्द्रः॑। अ॒स्य॒। पुनः॑। गवा॑म्। अ॒द॒दा॒त्। उ॒स्रिया॑णाम् ॥११॥

Rigveda » Mandal:5» Sukta:30» Mantra:11 | Ashtak:4» Adhyay:1» Varga:28» Mantra:1 | Mandal:5» Anuvak:2» Mantra:11


Reads times

SWAMI DAYANAND SARSWATI

अब वीरराजविषय को कहते हैं ॥

Word-Meaning: - हे राजन् ! जैसे (इन्द्रः) सूर्य (अस्य) इस मेघ के (सादनेषु) स्थानों में (पपिवान्) पीवने और (पुरन्दरः) पुरों को नाश करनेवाला (उस्रियाणाम्) किरणों और (गवाम्) गौओं के (पुनः) फिर तेज को (अददात्) देता है (वृषभः) वृष्टि करनेवाला हुआ (अरोरवीत्) अत्यन्त शब्द करता है (यत्) जिससे (बभ्रुधूताः) विद्या को धारण किये हुओं से पवित्र किये गये (सोमाः) सोम ओषधि के सदृश वर्त्तमान पदार्थ (ईम्) सब ओर से उत्पन्न होते हैं, जिससे प्राणी (अमन्दन्) आनन्दित होते हैं, वैसे आप प्रजाओं में वर्त्ताव कीजिये ॥११॥
Connotation: - इस मन्त्र में वाचकलुप्तोपमालङ्कार है । जो राजा सूर्य्य और मेघ के स्वभाव के सदृश स्वभाववाला हुआ धर्म्मशास्त्र में कहे हुए अष्ट मास परिमाण परिमित प्रजाओं से कर लेता है और चार मास यथेष्ट पदार्थों को देता है, इस प्रकार सब प्रजाओं को प्रसन्न करता है, वही सब प्रकार से ऐश्वर्यवान् होता है ॥११॥
Reads times

SWAMI DAYANAND SARSWATI

अथ वीरराजविषयमाह ॥

Anvay:

हे राजन् ! यथेन्द्रोऽस्य मेघस्य सादनेषु पपिवान् पुरन्दर उस्रियाणां गवां पुनस्तेजोऽददाद् वृषभः सन्नरोरवीद् यद्येन बभ्रुधूताः सोमा ईं जायन्ते यतः प्राणिनोऽमन्दँस्तथा त्वं प्रजासु वर्त्तस्व ॥११॥

Word-Meaning: - (यत्) यतः (ईम्) सर्वतः (सोमाः) सोमौषधिवद्वर्त्तमानाः (बभ्रुधूताः) बभ्रुभिर्धृतविद्यैर्धूताः पवित्रीकृताः (अमन्दन्) आनन्दन्ति। (अरोरवीत्) भृशं शब्दायते (वृषभः) वर्षकः (सादनेषु) स्थानेषु। अत्रान्येषामपीति दीर्घः। (पुरन्दरः) यः पुराणि दृणाति सः (पपिवान्) य पिबति सः (इन्द्रः) सूर्यः (अस्य) (पुनः) (गवाम्) (अददात्) ददाति (उस्रियाणाम्) किरणानाम् ॥११॥
Connotation: - अत्र वाचकलुप्तोपमालङ्कारः । यो राजा सूर्यमेघस्वभावः सन्नष्टौ मासान् प्रजाभ्यः करं गृह्णाति चतुरो मासान् यथेष्टान् पदार्थान् ददात्येवं सकलाः प्रजा रञ्जयति स एव सर्वत ऐश्वर्य्यवान् भवति ॥११॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - या मंत्रात वाचकलुप्तोपमालंकार आहे. जो राजा सूर्याच्या, मेघाच्या स्वभावाचा असून धर्मशास्त्रात सांगितलेल्या अष्ट मास परिमाणाप्रमाणे प्रजेकडून कर घेतो व चार मासात यथेष्ट पदार्थ देतो व प्रजेला प्रसन्न करतो तोच सर्व प्रकारे ऐश्वर्यवान बनतो. ॥ ११ ॥