Go To Mantra

शु॒क्रेभि॒रङ्गै॒ रज॑ आतत॒न्वान् क्रतुं॑ पुना॒नः क॒विभिः॑ प॒वित्रैः॑। शो॒चिर्वसा॑नः॒ पर्यायु॑र॒पां श्रियो॑ मिमीते बृह॒तीरनू॑नाः॥

English Transliteration

śukrebhir aṅgai raja ātatanvān kratum punānaḥ kavibhiḥ pavitraiḥ | śocir vasānaḥ pary āyur apāṁ śriyo mimīte bṛhatīr anūnāḥ ||

Mantra Audio
Pad Path

शु॒क्रेभिः॑। अङ्गैः॑। रजः॑। आ॒ऽत॒त॒न्वान्। क्रतु॑म्। पु॒ना॒नः। क॒विऽभिः॑। प॒वित्रैः॑। शो॒चिः। वसा॑नः। परि॑। आयुः॑। अ॒पाम्। श्रियः॑। मि॒मी॒ते॒। बृ॒ह॒तीः। अनू॑नाः॥

Rigveda » Mandal:3» Sukta:1» Mantra:5 | Ashtak:2» Adhyay:8» Varga:13» Mantra:5 | Mandal:3» Anuvak:1» Mantra:5


Reads times

SWAMI DAYANAND SARSWATI

फिर पुरुष विषय को अगले मन्त्र में कहा है॥

Word-Meaning: - जो मनुष्य (शुक्रेभिः) वीर्यवान् बलवान् (अङ्गैः) अवयवों से (रजः) ऐश्वर्य को (आततन्वान्) सब ओर से विस्तारित किये हुए (पवित्रैः) पवित्र (कविभिः) विद्वानों से (क्रतुम्) विद्या वा कर्म को (पुनानः) पवित्र करता हुआ (अपाम्) जलों के बीच (आयुः) जीवन और प्रकाश (वसानः) आच्छादित ढाँपे हुए (बृहतीः) बड़ी-बड़ी जिनमें (अनूनाः) जिन में ऊनता नहीं विद्यमान उन शोभाओं वा धनों को (परिमिमीते) सब ओर से उत्पन्न करता है वह विद्वान् श्रीमान् कैसे न हो? ॥५॥
Connotation: - हे मनुष्यो ! जबतक तुम्हारे दृढ़ अङ्गवाले शरीर, पवित्र बुद्धियाँ, धर्मात्मा आप्त विद्वानों का सङ्ग, जितेन्द्रियता से पूर्ण आयु नहीं होती, तबतक अतुल लक्ष्मी और विद्या भी नहीं होती, ऐसा जानना चाहिये ॥५॥
Reads times

SWAMI DAYANAND SARSWATI

पुनः पुरुषविषयमाह।

Anvay:

यो मनुष्यः शुक्रेभिरङ्गैः रज आततन्वान् पवित्रैः कविभिः क्रतुं पुनानोऽपामायुः शोचिर्वसानोर्बृहतीरनूनाः श्रियः परिमिमीते स विद्वान् श्रीमान् कुतो न जायते ॥५॥

Word-Meaning: - (शुक्रेभिः) वीर्यवद्भिः (अङ्गैः) अवयवैः (रजः) ऐश्वर्य्यम् (आततन्वान्) समन्ताद्विस्तारितवान् (क्रतुम्) प्रज्ञां कर्म वा (पुनानः) पवित्रीकुर्वन् (कविभिः) मेधाविभिः (पवित्रैः) शुद्धगुणकर्मस्वभावैः (शोचिः) प्रकाशम् (वसानः) आच्छादितः (परि) सर्वतः (आयुः) जीवनम् (अपाम्) जलानाम् (श्रियः) शोभा धनानि वा (मिमीते) जनयति (बृहतीः) (अनूनाः) न विद्यते ऊनं उनता यासु ताः ॥५॥
Connotation: - हे मनुष्या यावद्युष्माकं दृढाङ्गानि शरीराणि पवित्राः प्रज्ञाः धर्मात्मनामाप्तानां विदुषां सङ्गो जितेन्द्रियत्वेन पूर्णमायुर्न भवति तावदतुलाः श्रियो विद्याश्च न भवन्तीति वेद्यम् ॥५॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - हे माणसांनो! जोपर्यंत दृढ शरीर, पवित्र बुद्धी, धर्मात्मा आप्त विद्वानांचा संग, जितेन्द्रिय बनून पूर्ण आयुष्य घडत नाही तोपर्यंत अतुल लक्ष्मी व विद्याही प्राप्त होत नाही हे जाणले पाहिजे. ॥ ५ ॥