Go To Mantra

त्वां पूर्व॒ ऋष॑यो गी॒र्भिरा॑य॒न्त्वाम॑ध्व॒रेषु॑ पुरुहूत॒ विश्वे॑ । स॒हस्रा॒ण्यधि॑रथान्य॒स्मे आ नो॑ य॒ज्ञं रो॑हिद॒श्वोप॑ याहि ॥

English Transliteration

tvām pūrva ṛṣayo gīrbhir āyan tvām adhvareṣu puruhūta viśve | sahasrāṇy adhirathāny asme ā no yajñaṁ rohidaśvopa yāhi ||

Pad Path

त्वाम् । पूर्वे॑ । ऋष॑यः । गीः॒ऽभिः । आ॒य॒न् । त्वाम् । अ॒ध्व॒रेषु॑ । पु॒रु॒ऽहू॒त॒ । विश्वे॑ । स॒हस्रा॑णि । अधि॑ऽरथानि । अ॒स्मे इति॑ । आ । नः॒ । य॒ज्ञम् । रि॒हि॒त्ऽअ॒श्वा । उप॑ । या॒हि॒ ॥ १०.९८.९

Rigveda » Mandal:10» Sukta:98» Mantra:9 | Ashtak:8» Adhyay:5» Varga:13» Mantra:3 | Mandal:10» Anuvak:8» Mantra:9


Reads times

BRAHMAMUNI

Word-Meaning: - (पुरुहूत) हे बहुत प्रकार से आमन्त्रण करने योग्य (रोहिदश्व) तेजोधर्म से व्याप्त परमात्मन् ! (त्वाम्) तुझे (पूर्वे) पुरातन (ऋषयः) वैदिक ऋषि परमर्षि (गीर्भिः) स्तुतियों से (आयन्) प्राप्त हुए हैं (विश्वे) अन्य सब विद्वान् (अध्वरेषु) भिन्न-भिन्न यज्ञों में आमन्त्रित करते हैं (अस्मे) हमारे लिए (सहस्राणि) बहुत (अधिरथानि) रमणीय मोक्षसम्बन्धी धनसाधनों को प्रदान कर (नः) हमारे (यज्ञम्) श्रेष्ठतम कर्म के प्रति (उप-आ-याहि) प्राप्त हो, उसे उपयोगी बना ॥९॥
Connotation: - पुरातन वैदिक महर्षियों ने इसकी स्तुतियों के द्वारा उसे तथा उसके वेदज्ञान को प्राप्त किया, अन्य अर्वाचीन सब ऋषि भी भिन्न-भिन्न यज्ञों में उसे आमन्त्रित करते हैं, वह मोक्षसम्बन्धी रमणीय भोगों को प्रदान करता है ॥९॥
Reads times

BRAHMAMUNI

Word-Meaning: - (पुरुहूत रोहिदश्व) हे बहुप्रकारेणामन्त्रणीय तेजोव्यापिन् परमात्मन् ! (त्वां पूर्वे विश्वे ऋषयः-गीर्भिः-आयन्) त्वां प्राक्तना वैदिकर्षयः परमर्षयः स्तुतिभिः प्राप्तवन्तः (विश्वे-अध्वरेषु) अन्ये सर्वे विद्वांसः भिन्नभिन्नयज्ञेषु त्वामाह्वयन्ति (अस्मे) अस्मभ्यं (सहस्राणि-अधिरथानि) बहूनि रमणीयं मोक्षमधिकृत्य धनानि साधनानि प्रयच्छेति शेषः (नः-यज्ञम्-उपायाहि) अस्माकं श्रेष्ठतमं कर्म प्रति खलूपागच्छोपयुक्तं कुरु ॥९॥