Go To Mantra

आ॒र्ष्टि॒षे॒णो हो॒त्रमृषि॑र्नि॒षीद॑न्दे॒वापि॑र्देवसुम॒तिं चि॑कि॒त्वान् । स उत्त॑रस्मा॒दध॑रं समु॒द्रम॒पो दि॒व्या अ॑सृजद्व॒र्ष्या॑ अ॒भि ॥

English Transliteration

ārṣṭiṣeṇo hotram ṛṣir niṣīdan devāpir devasumatiṁ cikitvān | sa uttarasmād adharaṁ samudram apo divyā asṛjad varṣyā abhi ||

Pad Path

आ॒र्ष्टि॒षे॒णः । हो॒त्रम् । ऋषिः॑ । नि॒ऽसीद॑न् । दे॒वऽआ॑पिः । दे॒व॒ऽसु॒म॒तिम् । चि॒कि॒त्वान् । सः । उत्ऽत॑रस्मात् । अध॑रम् । स॒मु॒द्रम् । अ॒पः । दि॒व्याः । अ॒सृ॒ज॒त् । व॒र्ष्याः॑ । अ॒भि ॥ १०.९८.५

Rigveda » Mandal:10» Sukta:98» Mantra:5 | Ashtak:8» Adhyay:5» Varga:12» Mantra:5 | Mandal:10» Anuvak:8» Mantra:5


Reads times

BRAHMAMUNI

Word-Meaning: - (आर्ष्टिषेणः-देवापिः-ऋषिः) ऋष्टि शस्त्र सेना में जिसकी है या ऋष्टि शस्त्र युक्त सेना जिसकी है, ऐसे राजा का पालक पुरोहित देवापि ऋषि अथवा मरुतों-सैनिक गण का रक्षक विद्युदग्नि (होत्रं निषीदन्) वृष्टियज्ञ को नियमितरूप से प्राप्त होता हुआ (देवसुमतिम्) विद्वान् ऋत्विजों की कल्याणमति को या मरुत् आदि आकाशीय देवों की कल्याणकारी प्रवृत्ति को (चिकित्वान्) स्वानुकूल किये हुए मेघ वर्षा के लिए (सः) वह (उत्तरस्मात्) ऊपर से-ऊपर के समुद्र से (अधरं समुद्रम्) नीचे पृथिवी के समुद्र की ओर (दिव्याः) आकाश में होनेवाले (वर्ष्याः) वर्षने के योग्य (अपः) जलों को (अभि-असृजत्) क्षारित करता है-गिराता है बरसाता है ॥५॥
Connotation: - शक्तिशाली सेनायुक्त राजा का पुरोहित अन्य ऋत्विक् विद्वानों की सहमति को प्राप्त कर विशेष यज्ञ करके आकाशीय जल समुद्र से नीचे पृथिवी के समुद्र तक जल की वृष्टि कराये एवं आकाश के अन्दर मरुतों-वात-स्तरों का रक्षक विद्युदग्नि अन्य भौतिक देवों के योग से सम्पन्न होकर ऊपर से नीचे पृथिवी तक जल को बरसा देता है ॥५॥
Reads times

BRAHMAMUNI

Word-Meaning: - (आर्ष्टिषेणः-देवापिः-ऋषिः) ऋष्टिः शस्त्रविशेषः-ऋष्टयः सेनायां यस्य ऋष्टियुक्ता सेना वा यस्य “मध्यदलोपीसमासः” ऋष्टिः-ऋष्टिमती-‘मतुब्लोपश्छान्दसः’ सेना यस्य तथाभूतस्य राज्ञः पालकः पुरोहितो देवापिर्ऋषिः, यद्धा मरुतां सेनाभूतानां गणस्य-रक्षको देवापिर्विद्युदग्निः “वि ये भ्राजन्ते सुमखास ऋष्टिभिः प्रच्यावयन्तः अच्युता चिदोजसा” [ऋ० १।८५।४] “मरुत ऋष्टिमन्तः” [ऋ० ३।५४।१३] तस्य मरुद्गणस्य पुत्रः पालको वा विद्युत् “आविद्युन्मद्भिर्मरुतः…ऋष्टिमद्भिः” [ऋ० १।८८।१] यथा सहसा सूनुरग्निर्ऋषिः प्रगतिशीलः (होत्रम्-निषीदन्) वृष्टियज्ञं नितरां प्राप्नुवन् (देव सुमतिं चिकित्वान्) विदुषामन्यर्त्विजां कल्याणीं मतिं यद्वा मरुदादीनामाकाशीयदेवानां कल्याणकरीं प्रवृत्तिं चेकित्वान् स्वानुकूलं कृतवान् सन् मेघवर्षणाय (सः-उत्तरस्मात्-अधरं समुद्रम्) स उपरिष्टादन्तरिक्षस्थसमुद्रान्नीचैः पृथिवीस्थं समुद्रं प्रति (दिव्याः-वर्ष्याः-अपः-अभि-असृजत्) दिवि भवा वर्षणयोग्या अपोऽक्षारयत् क्षारयति पातयति ॥५॥