Go To Mantra

आ नो॑ द्र॒प्सा मधु॑मन्तो विश॒न्त्विन्द्र॑ दे॒ह्यधि॑रथं स॒हस्र॑म् । नि षी॑द हो॒त्रमृ॑तु॒था य॑जस्व दे॒वान्दे॑वापे ह॒विषा॑ सपर्य ॥

English Transliteration

ā no drapsā madhumanto viśantv indra dehy adhirathaṁ sahasram | ni ṣīda hotram ṛtuthā yajasva devān devāpe haviṣā saparya ||

Pad Path

आ । नः॒ । द्र॒प्साः । मधु॑ऽमन्तः । वि॒श॒न्तु॒ । इन्द्र॑ । दे॒हि । अधि॑ऽरथम् । स॒हस्र॑म् । नि । सी॒द॒ । हो॒त्रम् । ऋ॒तु॒ऽथा । य॒ज॒स्व॒ । दे॒वान् । दे॒व॒ऽआ॒पे॒ । ह॒विषा॑ । स॒प॒र्य॒ ॥ १०.९८.४

Rigveda » Mandal:10» Sukta:98» Mantra:4 | Ashtak:8» Adhyay:5» Varga:12» Mantra:4 | Mandal:10» Anuvak:8» Mantra:4


Reads times

BRAHMAMUNI

Word-Meaning: - (देवापे-इन्द्र) हे देवों की प्राप्ति करनेवाले राजपुरोहित या विद्युत् अग्नि ! (नः) हमें (मधुमन्तः) मधुर (द्रप्साः) जलांशप्रवाह (आविशन्तु) प्राप्त होवें (अधिरथम्) गतिमय क्रमानुरूप (सहस्रम्) गोधनसहस्रसदृश सहस्रगौवोंवाले बहुमूल्य वृष्टिजल को (देहि) दे (होत्रं-नि सीद) होम के आसन पर विराजमान हो (देवान्) वृष्टि के निमित्त देवों को (ऋतुथा) ऋतुकर्म से-यथासमय (यजस्व) सङ्गत कर (हविषा) होम सामग्री से-हव्य पदार्थ से (सपर्य) सेवन कर ॥४॥
Connotation: - देवों की प्राप्ति करनेवाला राजपुरोहित बहुमूल्य जलवृष्टि को होमयज्ञ द्वारा राष्ट्र में जल बरसाता है एवं आकाशीय विद्युत् मीठे जलप्रवाह को बहुमूल्य गोधन के समान होमयज्ञ करने से वर्षा द्वारा प्रवाहित करती है ॥४॥
Reads times

BRAHMAMUNI

Word-Meaning: - (देवापे-इन्द्र) हे देवानां प्राप्तिकर्त्तः ! राजपुरोहित ! विद्युदग्ने वा ! “यदशनिरिन्द्रः” [कौ० ६।९] “विद्युद्वा अशनिः” [श० ६।१।३।१४] (नः-मधुमन्तः-द्रप्साः-आविशन्तु) अस्मान् मधुरा जलांशाः-प्राप्नुवन्तु (अधिरथं सहस्रं देहि) गतिमयं क्रमानुरूपं सहस्रम्-गोधनसहस्रसदृशं वृष्टिजलं देहि (होत्रं नि सीद) होत्रासनं नितिष्ठ (देवान्-ऋतुथा-यजस्व) वृष्टिनिमित्तीभूतान् देवान् यथासमयं सङ्गमय, (हविषा सपर्य) होमसामग्र्या सेवस्व ॥४॥