Go To Mantra

विश्वे॑षामिरज्यवो दे॒वानां॒ वार्म॒हः । विश्वे॒ हि वि॒श्वम॑हसो॒ विश्वे॑ य॒ज्ञेषु॑ य॒ज्ञिया॑: ॥

English Transliteration

viśveṣām irajyavo devānāṁ vār mahaḥ | viśve hi viśvamahaso viśve yajñeṣu yajñiyāḥ ||

Pad Path

विश्वे॑षाम् । इ॒र॒ज्य॒वः॒ । दे॒वाना॑म् । वाः । म॒हः । विश्वे॑ । हि । वि॒श्वऽम॑हसः । विश्वे॑ । य॒ज्ञेषु॑ । य॒ज्ञियाः॑ ॥ १०.९३.३

Rigveda » Mandal:10» Sukta:93» Mantra:3 | Ashtak:8» Adhyay:4» Varga:26» Mantra:3 | Mandal:10» Anuvak:8» Mantra:3


Reads times

BRAHMAMUNI

Word-Meaning: - (विश्वेषाम्) सबके (इरज्यवः) स्वामिभूत दिव्य जनो ! या दिव्यपदार्थो ! (देवानाम्) तुम देवों का (महः-वाः) महान् वरने योग्य ज्ञान है (विश्वे हि) सब ही (विश्वमहसः) सब महत्त्ववाले (यज्ञेषु यज्ञियाः) यज्ञप्रसङ्गों में सत्करणीय हो ॥३॥
Connotation: - ऊँचे विद्वानों और दिव्य पदार्थों में बहुत गुण होते हैं, उनसे लाभ लेना चाहिये ॥३॥
Reads times

BRAHMAMUNI

Word-Meaning: - (विश्वेषाम्-इरज्यवः) सर्वेषां खल्वीश्वराः स्थ “इरज्यति ऐश्वर्यकर्मा” [निघ० ३।२१] (देवानां महः-वाः) युष्माकं देवानां महद् वरणीयं ज्ञानमस्ति (विश्वे हि विश्वमहसः) सर्वे हि सर्वमहत्त्ववन्तः (यज्ञेषु यज्ञियाः) यज्ञप्रसङ्गेषु सत्करणीयाः स्थ ॥३॥