Go To Mantra

ए॒तं शंस॑मिन्द्रास्म॒युष्ट्वं कूचि॒त्सन्तं॑ सहसावन्न॒भिष्ट॑ये । सदा॑ पाह्य॒भिष्ट॑ये मे॒दतां॑ वे॒दता॑ वसो ॥

English Transliteration

etaṁ śaṁsam indrāsmayuṣ ṭvaṁ kūcit santaṁ sahasāvann abhiṣṭaye | sadā pāhy abhiṣṭaye medatāṁ vedatā vaso ||

Pad Path

ए॒तम् । शंस॑म् । इ॒न्द्र॒ । अ॒स्म॒ऽयुः । त्वम् । कूऽचि॑त् । सन्त॑म् । स॒ह॒सा॒ऽव॒न् । अ॒भिष्ट॑ये । सदा॑ । पा॒हि॒ । अ॒भिष्ट॑ये । मे॒दता॑म् । वे॒दता॑ । व॒सो॒ इति॑ ॥ १०.९३.११

Rigveda » Mandal:10» Sukta:93» Mantra:11 | Ashtak:8» Adhyay:4» Varga:28» Mantra:1 | Mandal:10» Anuvak:8» Mantra:11


Reads times

BRAHMAMUNI

Word-Meaning: - (इन्द्र सहसावन्) हे ऐश्वर्यवन् बलवन् परमात्मन् ! (त्वं-अस्मयुः) तू हमको चाहता हुआ (एतं कूचित् सन्तम्) कहीं भी होते हुए इस मुझ (शंसम्) स्तोता को (अभिष्टये) अभीष्ट सिद्धि के लिए (सदा अभिष्टये पाहि) सदा आभिभुख्य से अध्यात्मयज्ञ के लिए सुरक्षित रख (वसो) हे बसानेवाले परमात्मन् ! (मेदताम्) स्नेह करनेवालों के मध्य में वर्त्तमान मुझको (वेदता) बोध दे ॥११॥
Connotation: - परमात्मा हमें चाहता है, हमारे कल्याण के लिए कहीं भी स्तुति करनेवाले मनुष्य को उसकी सांसारिक अभीष्ट सिद्धि के लिए और सदा अध्यात्मयज्ञ के लिए रक्षा करता है। परमात्मा से जो स्नेह करनेवाले हैं, उनमें से प्रत्येक को वह बोध देता है ॥११॥
Reads times

BRAHMAMUNI

Word-Meaning: - (इन्द्र सहसावन्) हे ऐश्वर्यवन् बलवन् परमात्मन् ! (त्वं-अस्मयुः) त्वमस्मान् कामयमानः सन् (एतं कूचित् सन्तं शंसम्) क्वचित् सन्तमिमं मां शंसकं स्तोतारम् (अभिष्टये) अभीष्टसिद्धये (सदा-अभिष्टये पाहि) सदा-आभिमुख्यतोऽध्यात्मेष्टयेऽध्यात्मयज्ञाय “अभिष्टिः अभितः सर्वत इष्टव्यो यज्ञः यस्य सः “छान्दस इकारलोपः” [यजु० २०।३८ दयानन्दः] रक्ष (वसो मेदतां वेदता) हे वासयितः परमात्मन् ! स्नेहं कुर्वतां मध्ये वर्त्तमानं मां त्वां बुध्यस्व ॥११॥