Go To Mantra

स॒म्राज्ञी॒ श्वशु॑रे भव स॒म्राज्ञी॑ श्व॒श्र्वां भ॑व । नना॑न्दरि स॒म्राज्ञी॑ भव स॒म्राज्ञी॒ अधि॑ दे॒वृषु॑ ॥

English Transliteration

samrājñī śvaśure bhava samrājñī śvaśrvām bhava | nanāndari samrājñī bhava samrājñī adhi devṛṣu ||

Pad Path

स॒म्ऽराज्ञी॑ । श्वशु॑रे । भ॒व॒ । स॒म्ऽराज्ञी॑ । श्व॒श्र्वाम् । भ॒व॒ । नना॑न्दरि । स॒म्ऽराज्ञी॑ । भ॒व॒ । स॒म्ऽराज्ञी॑ । अधि॑ । दे॒वृषु॑ ॥ १०.८५.४६

Rigveda » Mandal:10» Sukta:85» Mantra:46 | Ashtak:8» Adhyay:3» Varga:28» Mantra:6 | Mandal:10» Anuvak:7» Mantra:46


Reads times

BRAHMAMUNI

Word-Meaning: - (श्वशुरे) हे वधू ! तू श्वशुर-मेरे पिता के अन्दर अपने व्यवहार से (सम्राज्ञी भव) महाराणी के पद को प्राप्त कर (श्वश्र्वाम्) सास-मेरी माता के अन्दर भी (सम्राज्ञी भव) महाराणी हो (ननान्दरि) ननद-मेरी बहन के अन्दर (सम्राज्ञी भव) महाराणी का पद प्राप्त कर (देवृषु अधि) देवरों-मेरे भ्राताओं में (सम्राज्ञी) महाराणी का पद प्राप्त कर ॥४६॥
Connotation: - वधू का परिवार में व्यवहार ऐसा होना चाहिए कि वह श्वशुर, सास, ननद और देवरों के अन्दर सम्मान और स्नेह महाराणी की भाँति प्राप्त कर सके ॥४६॥
Reads times

BRAHMAMUNI

Word-Meaning: - (श्वशुरे सम्राज्ञी भव) हे वधु ! त्वं श्वशुरे मम पितरि तदन्तरे स्वव्यवहारेण सम्राज्ञीव सम्यग्राजमाना भव (श्वश्र्वां सम्राज्ञी भव) मम मातरि-मातुरन्तःकरणेऽपि सम्राज्ञीव विराजमाना भव (ननान्दरि सम्राज्ञी भव) मम स्वसरि स्वसुरन्तरे सम्राज्ञीव राजमाना भव (देवृषु-अधि सम्राज्ञी) मम भ्रातृषु खल्वपि सम्राज्ञीव राजमाना भव ॥४६॥