Go To Mantra

ए॒ते न॑र॒: स्वप॑सो अभूतन॒ य इन्द्रा॑य सुनु॒थ सोम॑मद्रयः । वा॒मंवा॑मं वो दि॒व्याय॒ धाम्ने॒ वसु॑वसु व॒: पार्थि॑वाय सुन्व॒ते ॥

English Transliteration

ete naraḥ svapaso abhūtana ya indrāya sunutha somam adrayaḥ | vāmaṁ-vāmaṁ vo divyāya dhāmne vasu-vasu vaḥ pārthivāya sunvate ||

Pad Path

ए॒ते । न॒रः॒ । सु॒ऽअप॑सः । अ॒भू॒त॒न॒ । ये । इन्द्रा॑य । सु॒नु॒थ । सोम॑म् । अ॒द्र॒यः॒ । वा॒मम्ऽवा॑मम् । वः॒ । दि॒व्याय॑ । धाम्ने॑ । वसु॑ऽवसु । वः॒ । पार्थि॑वाय । सु॒न्व॒ते ॥ १०.७६.८

Rigveda » Mandal:10» Sukta:76» Mantra:8 | Ashtak:8» Adhyay:3» Varga:9» Mantra:3 | Mandal:10» Anuvak:6» Mantra:8


Reads times

BRAHMAMUNI

Word-Meaning: - (एते) ये (अद्रयः) मन्त्रवचन पढ़नेवाले (नरः) जीवन्मुक्त (स्वपसः) शोभन कर्मवाले (अभूतन) तुम हो (ये) जो (इन्द्राय परमात्मा के लिए (सोमम्) उपासनारस को (सुनुथ) सम्पादित करते हो (वः) तुम्हारा (वामं वामम्) श्रेष्ठ श्रेष्ठ स्तुति वचन (दिव्याय धाम्ने) मोक्षधाम के लिए मोक्षप्राप्ति के लिए है (वसु वसु) प्रत्येक सामान्य धन (पार्थिवाय) पार्थिव शरीर के लिए (सुन्वते) सुखसम्पादन के लिए तुम समर्थ हो ॥८॥
Connotation: - जीवन्मुक्त महानुभावों के प्रवचन मोक्षानन्द के लिए तथा सांसारिक सुख के लिए भी होते हैं, उन का सत्सङ्ग करना आवश्यक है ॥८॥
Reads times

BRAHMAMUNI

Word-Meaning: - (एते-अद्रयः-नरः) एते ये मन्त्रवचनपाठका जीवन्मुक्ताः (स्वपसः) शोभनकर्माणो यूयं (अभूतन) भवथ (मे-इन्द्राय सोमं सुनुथ) मह्यं परमात्मने खलूपासनारसं सम्पादयथ (वः-वामं वामं दिव्याय धाम्ने) युष्माकं श्रेष्ठं श्रेष्ठं स्तुतिवचनं दिव्यधाम्ने मोक्षाय मोक्षप्राप्तये भवति (वसु वसु पार्थिवाय सुन्वते) सामान्यं धनं धनं प्रत्येकं धनं पार्थिवशरीराय सुखसम्पादनाय यूयं समर्थाः स्थ ॥८॥