Go To Mantra

अ॒ष्टौ पु॒त्रासो॒ अदि॑ते॒र्ये जा॒तास्त॒न्व१॒॑स्परि॑ । दे॒वाँ उप॒ प्रैत्स॒प्तभि॒: परा॑ मार्ता॒ण्डमा॑स्यत् ॥

English Transliteration

aṣṭau putrāso aditer ye jātās tanvas pari | devām̐ upa prait saptabhiḥ parā mārtāṇḍam āsyat ||

Pad Path

अ॒ष्टौ । पु॒त्रासः॑ । अदि॑तेः । ये । जा॒ताः । त॒न्वः॑ । परि॑ । दे॒वान् । उप॑ । प्र । ऐ॒त् । स॒प्तऽभिः॑ । परा॑ । मा॒र्ता॒ण्डम् । आ॒स्य॒त् ॥ १०.७२.८

Rigveda » Mandal:10» Sukta:72» Mantra:8 | Ashtak:8» Adhyay:3» Varga:2» Mantra:3 | Mandal:10» Anuvak:6» Mantra:8


Reads times

BRAHMAMUNI

Word-Meaning: - (अदितेः) आरम्भ सृष्टि में वर्तमान अखण्ड अग्नि के (अष्टौ पुत्रासः) मित्रादि आठ पुत्र अथवा अदिति-उषा के आठ प्रहर हैं (तन्वः-परि जाता) उस फैली हुई अग्नि या उषा के पश्चात् प्रकट हुए (सप्तभिः-देवान्-उपप्रैत्) सात लोकों या प्रहरों को उपयुक्त करती है (मार्तण्डं परा-आस्यत्) आठवें मार्तण्ड नामक सूर्य या प्रहर को प्रधानरूप से प्रकाशित करती है, प्रकट करती है ॥८॥
Connotation: - सृष्टि के आरम्भ में अखण्ड अग्नि से सूर्यादि खण्डरूप गोले उत्पन्न होते हैं। प्रधान गोला मार्तण्ड नाम का है एवं प्रातःकाल की उषा से प्रहरों का विकास होता है ॥८॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अदितेः-अष्टौ पुत्रासः) अखण्डाग्नेरादिसृष्टौ वर्तमानस्याग्नेः-पुत्रा मित्रादयो यद्वा-उषसोऽष्टौ प्रहरनामानः (तन्वः-परि जाताः) तताया अनन्तरमेव प्रकटीभूताः (सप्तभिः-देवान्-उपप्रैत्) सप्तभिस्तु द्युलोकस्थान् गोलान् “देवो द्युस्थानो भवतीति वा” [निरु० ७।१।१५] उपयोजयति (मार्तण्डं परा आस्यत्) मार्तण्डनामकं सूर्यं प्रहरं वाऽष्टमं प्रकटयति ॥८॥