Go To Mantra

अ॒ग्नीषोमा॒ वृष॑णा॒ वाज॑सातये पुरुप्रश॒स्ता वृष॑णा॒ उप॑ ब्रुवे । यावी॑जि॒रे वृष॑णो देवय॒ज्यया॒ ता न॒: शर्म॑ त्रि॒वरू॑थं॒ वि यं॑सतः ॥

English Transliteration

agnīṣomā vṛṣaṇā vājasātaye purupraśastā vṛṣaṇā upa bruve | yāv ījire vṛṣaṇo devayajyayā tā naḥ śarma trivarūthaṁ vi yaṁsataḥ ||

Pad Path

अ॒ग्नीषोमा॑ । वृष॑णा । वाज॑ऽसातये । पु॒रु॒ऽप्र॒श॒स्ता । वृष॑णौ । उप॑ । ब्रु॒वे॒ । यौ । ई॒जि॒रे । वृष॑णः । दे॒व॒ऽय॒ज्यया॑ । ता । नः॒ । शर्म॑ । त्रि॒ऽवरू॑थम् । वि । यां॒स॒तः॒ ॥ १०.६६.७

Rigveda » Mandal:10» Sukta:66» Mantra:7 | Ashtak:8» Adhyay:2» Varga:13» Mantra:2 | Mandal:10» Anuvak:5» Mantra:7


Reads times

BRAHMAMUNI

Word-Meaning: - (अग्नीषोमा) ज्ञानप्रकाशक और शान्तिप्रद विद्वान् (वृषणा) सुखवर्षक हों (वाजसातये) ज्ञानलाभ के लिए (पुरुप्रशस्ता) बहुत प्रशस्त (वृषणा) सुखवर्षक हों (उपब्रुवे) मैं प्रार्थना करता हूँ (यौ वृषणः) जैसे दूसरे सुखवर्षक जन (देवयज्यया) विद्वत्सङ्गति से (ईजिरे सङ्गत होते हैं, (ता) वे दोनों (नः) हमारे लिए (त्रिवरूथं शर्म-वियंसतः) तीन प्रकार के सुखों की वारक-निवारक सुखशरण को प्रदान करें ॥७॥
Connotation: - ज्ञानप्रकाशक और शान्तिप्रसारक विद्वान् अन्य जनों की सहायता से लोगों में ज्ञान और शान्ति का प्रसार करें, जिससे सुख की वृष्टि सर्वत्र हो ॥७॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अग्नीषोमा) ज्ञानप्रकाशकशान्तिप्रदौ विद्वांसौ “विज्ञानसौम्यगुणा-वध्यापकपरीक्षकौ” [ऋ० १।९३।१ दयानन्दः] (वृषणा) सुखवर्षकौ (वाजसातये) ज्ञानलाभाय (पुरुप्रशस्ता) बहुप्रशस्तौ (वृषणा) सुखवर्षकौ पुनरुक्तिरादरार्था (उपब्रुवे) अहं प्रार्थये (यौ वृषणः) यथा अन्ये सुखवर्धका जनाः (देवयज्यया) विद्वत्सङ्गत्या (ईजिरे) सङ्गच्छन्ते तथा (ता) तौ (नः) अस्मभ्यं (त्रिवरूथं शर्म वियंसतः) त्रिविधदुःखवारकं सुखशरणं विशिष्टतया प्रयच्छतः ॥७॥