Go To Mantra

यस्य॑ मा ह॒रितो॒ रथे॑ ति॒स्रो वह॑न्ति साधु॒या । स्तवै॑ स॒हस्र॑दक्षिणे ॥

English Transliteration

yasya mā harito rathe tisro vahanti sādhuyā | stavai sahasradakṣiṇe ||

Pad Path

यस्य॑ । मा॒ । ह॒रितः॑ । रथे॑ । ति॒स्रः । वह॑न्ति । सा॒धु॒ऽया । स्तवै॑ । स॒हस्र॑ऽदक्षिणे ॥ १०.३३.५

Rigveda » Mandal:10» Sukta:33» Mantra:5 | Ashtak:7» Adhyay:8» Varga:1» Mantra:5 | Mandal:10» Anuvak:3» Mantra:5


Reads times

BRAHMAMUNI

Word-Meaning: - (यस्य) जिस परमात्मा के (सहस्रदक्षिणे रथे) बहुत लाभवाले रमणीय मोक्ष पद में (मा तिस्रः-हरितः) मुझे तीन स्तुति-प्रार्थनोपासनाएँ सुख पहुँचानेवाली (साधुया वहन्ति) सुगमता से पहुँचाती हैं (स्तवै) उस परमात्मा की मैं प्रशंसा करता हूँ ॥५॥
Connotation: - परमात्मा की स्तुति-उपासना द्वारा मनुष्य मोक्ष का भागी बनता है ॥५॥
Reads times

BRAHMAMUNI

Word-Meaning: - (यस्य) यस्य परमात्मनः (सहस्रदक्षिणे) बहुफललाभकरे-ऽध्यात्मपदे (रथे) रमणीयमोक्षे (मा तिस्रः-हरितः साधुया वहन्ति) मां तिस्रः स्तुतिप्रार्थनोपासनाः-हरणशीलाऽऽहरणाः साधु प्रापयन्ति “साधुया” “सुपां सुलुक्०” याच् प्रत्ययः (स्तवै) तं प्रशंसामि ॥५॥