Go To Mantra

ए॒तानि॑ भ॒द्रा क॑लश क्रियाम॒ कुरु॑श्रवण॒ दद॑तो म॒घानि॑ । दा॒न इद्वो॑ मघवान॒: सो अ॑स्त्व॒यं च॒ सोमो॑ हृ॒दि यं बिभ॑र्मि ॥

English Transliteration

etāni bhadrā kalaśa kriyāma kuruśravaṇa dadato maghāni | dāna id vo maghavānaḥ so astv ayaṁ ca somo hṛdi yam bibharmi ||

Pad Path

ए॒तानि॑ । भ॒द्रा । क॒ल॒श॒ । क्रि॒या॒म॒ । कुरु॑ऽश्रवण । दद॑तः । म॒घानि॑ । दा॒नः । इत् । वः॒ । म॒घ॒ऽवा॒नः॒ । सः । अ॒स्तु॒ । अ॒यम् । च॒ । सोमः॑ । हृ॒दि । यम् । बिभ॑र्मि ॥ १०.३२.९

Rigveda » Mandal:10» Sukta:32» Mantra:9 | Ashtak:7» Adhyay:7» Varga:30» Mantra:4 | Mandal:10» Anuvak:3» Mantra:9


Reads times

BRAHMAMUNI

Word-Meaning: - (कलश कुरुश्रवण) ज्ञानकलाओं से पूर्ण तथा आज्ञाकारी श्रवणयोग्य शिष्योंवाले हे आचार्य ! (ददतः) तुझ ज्ञान देते हुए के प्रतीकारार्थ (एतानि मघानि) ये विविध धन वस्त्रादि हम लोग भेंट देते हैं (मघवानः) हे विविध धनवस्त्र आदि दान देनेवाले शिष्यों ! (वः-सः-दानः-इत्-अस्तु) तुम्हारा वह दातव्य पदार्थ स्वीकार करने योग्य है (अयं सोमः-च) और यह सोम्य ज्ञानप्रवाहशिक्षण विषय भी तुम्हारे अन्दर स्थिर हो (यं हृदि बिभर्मि) जिस ज्ञानविषय को अपने हृदय में मैं धारण कर रहा हूँ ॥९॥
Connotation: - समस्त ज्ञानकलाओं से पूर्ण और आज्ञाकारी सुननेवाले शिष्य जिसके हों, वह आचार्य कहलाता है। उसके लिये भाँति-भाँति के धन वस्त्र आदि भेंट करने चाहियें। वह आचार्य भी अपने ज्ञान का दान उनके हृदयों में भली-भाँति बिठा दे ॥९॥
Reads times

BRAHMAMUNI

Word-Meaning: - (कलश कुरुश्रवण) हे ज्ञानकलापूर्ण कुरव आज्ञाकारिणः श्रवणयोग्याः शिष्या यस्य तादृश ! आचार्य ! (ददतः) तव ज्ञानं प्रयच्छतः प्रतीकाराय (एतानि मघानि) इमानि विविधानि धनवस्त्रादीनि वयमुपहरामः (मघवानः) हे विविधधनवस्त्राणि विद्यन्ते दानाय येषां तं यूयं धनवन्तः शिष्याः (वः सः-दानः इत्-अस्तु) युष्माकं स दातव्यपदार्थः स्वीकृतोऽस्तु (अयं सोमः-च) एष सोम्यज्ञानप्रवाहः शिक्षणविषयश्च युष्मासु तिष्ठतु (यं हृदि बिभर्मि) यं सोम्यं ज्ञानविषयं स्वहृदये खल्वहं धारयामि ॥९॥