Go To Mantra

प्र वोऽच्छा॑ रिरिचे देव॒युष्प॒दमेको॑ रु॒द्रेभि॑र्याति तु॒र्वणि॑: । ज॒रा वा॒ येष्व॒मृते॑षु दा॒वने॒ परि॑ व॒ ऊमे॑भ्यः सिञ्चता॒ मधु॑ ॥

English Transliteration

pra vo cchā ririce devayuṣ padam eko rudrebhir yāti turvaṇiḥ | jarā vā yeṣv amṛteṣu dāvane pari va ūmebhyaḥ siñcatā madhu ||

Pad Path

प्र । वः॒ । अच्छ॑ । रि॒रि॒चे॒ । दे॒व॒ऽयुः । प॒दम् । एकः॑ । रु॒द्रेभिः॑ । या॒ति॒ । तु॒र्वणिः॑ । ज॒रा । वा॒ । येषु॑ । अ॒मृते॑षु । दा॒वने॑ । परि॑ । वः॒ । ऊमे॑भ्यः । सि॒ञ्च॒त॒ । मधु॑ ॥ १०.३२.५

Rigveda » Mandal:10» Sukta:32» Mantra:5 | Ashtak:7» Adhyay:7» Varga:29» Mantra:5 | Mandal:10» Anuvak:3» Mantra:5


Reads times

BRAHMAMUNI

Word-Meaning: - (एकः-देवयुः) विद्वानों का नेता केवल परमात्मा है (वः) हे विद्वानों ! तुम्हारे लिये (पदम्-अच्छ प्र रिरिचे) प्रापणीय सुफल-मोक्ष को सम्यक् नियत करता है (रुद्रेभिः-तुर्वणिः-याति) और जो दुष्टों को रुलानेवाले बलों के साथ शीघ्रकारी प्राप्त होता है (येषु-अमृतेषु जरा दावने परि) और जिन मुमुक्षुओं में परमात्मा की स्तुति सर्वभाव से देने के लिये वर्तमान रहती है (वः-ऊमेभ्यः-मधु सिञ्चत) तुम लोग उन रक्षकों मुमुक्षुओं के लिये मधुर खाने-पीने योग्य वस्तु समर्पित करो ॥५॥
Connotation: - मुमुक्षु विद्वान् का इष्ट देव नेता परमात्मा ही है। वह उसके लिये मोक्ष पद प्रदान करता है। मुमुक्षुजनों के लिये मधुर खान-पान की वस्तुएँ समर्पित करना पुण्य कार्य है। दुष्टों को रुलानेवाले उसके बल हैं ॥५॥
Reads times

BRAHMAMUNI

Word-Meaning: - (एकः-देवयुः) देवानां नेता प्रापयिता वा परमात्मा केवलः (वः) युष्मभ्यम् (पदम्-अच्छ प्र रिरिचे) प्रापणीयं सुफलं मोक्षं सम्यक्-नियतं करोति (रुद्रेभिः-तुर्वणिः-याति) यश्च दुष्टानां रोदयितृभिर्बलैः शीघ्रकारी शीघ्रमायाति (येषु-अमृतेषु जरा दावने परि) अथ च येषु मुमुक्षुषु परमात्मनः स्तुतिर्दानाय परितः सर्वतो वर्त्तते (वः-ऊमेभ्यः मधु सिञ्चत) यूयं तेभ्यो रक्षकेभ्यो मधुरं भोज्यं पेयं च समर्पयत ॥५॥