Go To Mantra

हि॒नोता॑ नो अध्व॒रं दे॑वय॒ज्या हि॒नोत॒ ब्रह्म॑ स॒नये॒ धना॑नाम् । ऋ॒तस्य॒ योगे॒ वि ष्य॑ध्व॒मूध॑: श्रुष्टी॒वरी॑र्भूतना॒स्मभ्य॑मापः ॥

English Transliteration

hinotā no adhvaraṁ devayajyā hinota brahma sanaye dhanānām | ṛtasya yoge vi ṣyadhvam ūdhaḥ śruṣṭīvarīr bhūtanāsmabhyam āpaḥ ||

Pad Path

हि॒नोत॑ । नः॒ । अ॒ध्व॒रम् । दे॒व॒ऽय॒ज्या । हि॒नोत॑ । ब्रह्म॑ । स॒नये॑ । धना॑नाम् । ऋ॒तस्य॑ । योगे॑ । वि । स्य॒ध्व॒म् । ऊधः॑ । श्रु॒ष्टी॒ऽवरीः॑ । भू॒त॒न॒ । अ॒स्मभ्य॑म् । आ॒पः॒ ॥ १०.३०.११

Rigveda » Mandal:10» Sukta:30» Mantra:11 | Ashtak:7» Adhyay:7» Varga:26» Mantra:1 | Mandal:10» Anuvak:3» Mantra:11


Reads times

BRAHMAMUNI

Word-Meaning: - (देवयज्या) हे ऋत्विग् जनों ! तुम लोग इष्ट देव परमात्मा की सङ्गति के लिए (नः-अध्वरं हिनोत) हमारे राजसूययज्ञ को अभ्युदय और नि:श्रेयस की प्राप्ति के लिए प्रगति दो, भलीभाँति रचाओ तथा, (धनानां सनये) मोक्षैश्वर्य की सम्प्राप्ति के लिये (ब्रह्म हिनोत) स्तुतिवचन को प्रवृद्ध करो-उच्चरित करो (ऋतस्य योगे) उक्त यज्ञ के प्रयोग में (आपः) हे प्रजाजनों ! (ऊधः-विष्यध्वम्) राष्ट्र के सुखसम्पत्तिप्रद कोष को खोलो या उद्घाटित करो (अस्मभ्यं श्रुष्टीवरीः-भूतन) हमारे लिये सुख देनेवाली होओ ॥११॥
Connotation: - राजसूययज्ञ को पुरोहितजन आस्तिक भावों तथा परमात्मा के विशेष स्तुति-वचनों द्वारा प्रारम्भ करें और बढ़ावें, प्रजाजनों का पूर्ण सहयोग प्राप्त करें, जिससे कि राजा-प्रजा दोनों राष्ट्रसम्पत्ति से सुख प्राप्त करें-सुखलाभ लें ॥११॥
Reads times

BRAHMAMUNI

Word-Meaning: - (देवयज्या) हे ऋत्विजः ! यूयं देवयज्यायै-इष्टदेवस्य परमात्मनो सङ्गत्यै “देवयज्या देवयज्यायै” [निरु० ६।२२] (नः-अध्वरं हिनोत) अस्माकं राजसूययज्ञं प्रहिणोत प्रगमयताऽभ्युदयाय निःश्रेयसाय च ‘हि गतौ वृद्धौ च” [स्वादि०] (धनानां सनये) धनस्य मोक्षैश्वर्यस्य निःश्रेयसस्य सम्भजनाय “धनस्य सननाय” [निरु० ६।२६] (ब्रह्म हिनोत) स्तवनं प्रवर्धयत (ऋतस्य योगे) उक्तयज्ञस्य प्रयोगे (आपः) हे प्रजाः-प्रजाजनाः (ऊधः-विष्यध्वम्) गोरूध इव राष्ट्रोधः स्रावयत (अस्मभ्यं श्रुष्टीवरीः भूतन) सुखवत्यो भवत “श्रुष्टीवरीः सुखवत्यः” [निरु० ६।२२] ॥११॥