Go To Mantra

स॒प्त वी॒रासो॑ अध॒रादुदा॑यन्न॒ष्टोत्त॒रात्ता॒त्सम॑जग्मिर॒न्ते । नव॑ प॒श्चाता॑त्स्थिवि॒मन्त॑ आय॒न्दश॒ प्राक्सानु॒ वि ति॑र॒न्त्यश्न॑: ॥

English Transliteration

sapta vīrāso adharād ud āyann aṣṭottarāttāt sam ajagmiran te | nava paścātāt sthivimanta āyan daśa prāk sānu vi tiranty aśnaḥ ||

Pad Path

स॒प्त । वी॒रासः॑ । अ॒ध॒रात् । उत् । आ॒य॒न् । अ॒ष्ट । उ॒त्त॒रात्ता॑त् । सम् । अ॒ज॒ग्मि॒र॒न् । ते । नव॑ । प॒श्चाता॑त् । स्थि॒वि॒ऽमन्तः॑ । आ॒य॒न् । दश॑ । प्राक् । सानु॑ । वि । ति॒र॒न्ति॒ । अश्नः॑ ॥ १०.२७.१५

Rigveda » Mandal:10» Sukta:27» Mantra:15 | Ashtak:7» Adhyay:7» Varga:17» Mantra:5 | Mandal:10» Anuvak:2» Mantra:15


Reads times

BRAHMAMUNI

Word-Meaning: - (सप्त वीरासः-अधरात्-उदायन्) विराड्रूप परमात्मा के रचित गतिमान् पृथिव्यादि लोक स्थूलरूप में प्रकट हुए हैं (उत्तरात्तात् ते अष्ट समजग्मिरन्) सूक्ष्मरूप में वे आठ वसु-वसानेवाले देव वायु आदि सर्वत्र वहनेवाले उत्पन्न हुए (पश्चातात्-नव स्थिविमन्तः-आयन्) पश्चात् नौ ग्रह चन्द्र  आदि आधार को अपेक्षित करनेवाले प्रकटीभाव को प्राप्त हुए (दश-अश्नः प्राक् सानु वितिरन्ति) दश व्याप्त पूर्व से पूर्वादि दिशाएँ स्थानमात्र को विकसित करती हैं-आश्रय देती हैं ॥१५॥
Connotation: - परमात्मा ने घूमनेवाले पृथिवी आदि लोकों को, वायु आदि सूक्ष्म वसुओं को, चन्द्र आदि आश्रय पानेवाले ग्रहों और दूसरों को आश्रय देनेवाली दिशाओं को उत्पन्न कर धारा हुआ है ॥१५॥
Reads times

BRAHMAMUNI

Word-Meaning: - (सप्त वीरासः-अधरात्-उदायन्) विराड्रूपस्य परमात्मनः सप्त वीराः गतिमन्तः पृथिव्यादयो लोकाः अधरात् स्थूलावस्थानात्-उत्पन्नाः-उद्भूताः (उत्तरात्तात् समजग्मिरन् ते-अष्ट) सूक्ष्मरुपादष्ट वसवो वासयितारो देवा वायुप्रभृतयः सर्वत्र प्रवहमाणास्ते सञ्जाताः (पश्चातात्-स्थिविमन्तः-नव-आयन्) पश्चिमतो नव ग्रहाश्चन्द्रादयः स्थितिमन्तः-आधारमपेक्षमाणाः प्रकटीभाव-मागच्छन् (दश-अश्नः प्राक् सानु वितिरन्ति) दश व्याप्ताः प्राक्तः पूर्वाद्या दिशः सम्भजनीयं स्थानमात्रं विभावयन्ति ॥१५॥