Go To Mantra

किय॑ती॒ योषा॑ मर्य॒तो व॑धू॒योः परि॑प्रीता॒ पन्य॑सा॒ वार्ये॑ण । भ॒द्रा व॒धूर्भ॑वति॒ यत्सु॒पेशा॑: स्व॒यं सा मि॒त्रं व॑नुते॒ जने॑ चित् ॥

English Transliteration

kiyatī yoṣā maryato vadhūyoḥ pariprītā panyasā vāryeṇa | bhadrā vadhūr bhavati yat supeśāḥ svayaṁ sā mitraṁ vanute jane cit ||

Pad Path

किय॑ती । योषा॑ । म॒र्य॒तः । व॒धू॒ऽयोः । परि॑ऽप्रीता । पन्य॑सा । वार्ये॑ण । भ॒द्रा । व॒धूः । भ॒व॒ति॒ । यत् । सु॒ऽपेशाः॑ । स्व॒यम् । सा । मि॒त्रम् । व॒नु॒ते॒ जने॑ चित् ॥ १०.२७.१२

Rigveda » Mandal:10» Sukta:27» Mantra:12 | Ashtak:7» Adhyay:7» Varga:17» Mantra:2 | Mandal:10» Anuvak:2» Mantra:12


Reads times

BRAHMAMUNI

Word-Meaning: - (कियती योषा) कोई स्त्री विवाहयोग्य होती है, जो (वधूयोः-मर्यतः) वधू चाहनेवाले वर की (पन्यसा वार्येण परिप्रीता) गुणप्रशंसा वरने योग्य धन आदि से संतुष्ट हो जाती है (भद्रा वधूः-भवति) कल्याण को प्राप्त होनेवाली वह वधू होती है (यत् सुपेशाः स्वयं सा मित्रं जने चित् वनुते) कि जो सुन्दररूप आभूषणयुक्त जनसमुदाय में स्वयं वर को वरती है ॥१२॥
Connotation: - वह वधू भाग्यशालिनी है, जो वधू को चाहनेवाले वर की प्रशंसाभाजन अन्य वस्तुओं द्वारा सन्तुष्ट रहती है और सुभूषित हुई जनसमुदाय में वर को वरती है ॥१२॥
Reads times

BRAHMAMUNI

Word-Meaning: - (कियती योषा) काचित् स्त्री भवति यत् (वधूयोः-मर्यतः) वध्वाः काङ्क्षिणो जनस्य (पन्यसा वार्येण परिप्रीता) गुणप्रशंसया वरणीयेन धनादिना परिसन्तुष्टा स्यात् (भद्रा वधूः भवति) कल्याणी वधूस्तु सा भवति (यत् सुपेशाः स्वयं सा मित्रं जने चित्-वनुते) यतः सुरूपा स्वयं पतिं वृणुते जनसमुदाये हि ॥१२॥