Go To Mantra

अ॒ग्निर्जा॒तो अथ॑र्वणा वि॒दद्विश्वा॑नि॒ काव्या॑ । भुव॑द्दू॒तो वि॒वस्व॑तो॒ वि वो॒ मदे॑ प्रि॒यो य॒मस्य॒ काम्यो॒ विव॑क्षसे ॥

English Transliteration

agnir jāto atharvaṇā vidad viśvāni kāvyā | bhuvad dūto vivasvato vi vo made priyo yamasya kāmyo vivakṣase ||

Pad Path

अ॒ग्निः । जा॒तः । अथ॑र्वणा । वि॒दत् । विश्वा॑नि । काव्या॑ । भुव॑त् । दू॒तः । वि॒वस्व॑तः । वि । वः॒ । मदे॑ । प्रि॒यः । य॒मस्य॑ । काम्यः॑ । विव॑क्षसे ॥ १०.२१.५

Rigveda » Mandal:10» Sukta:21» Mantra:5 | Ashtak:7» Adhyay:7» Varga:4» Mantra:5 | Mandal:10» Anuvak:2» Mantra:5


Reads times

BRAHMAMUNI

Word-Meaning: - (अथर्वणा) स्थिर चित्तवाले योगी के द्वारा (अग्निः-जातः) अग्रणायक परमात्मा अपने आत्मा में साक्षात् किया हुआ (विश्वानि काव्या विदत्) समस्त वेदज्ञानों को जनाता है (विवस्वतः-दूतः-अभवत्) अपने अन्दर विशिष्टरूप से बसानेवाले उपासक का प्रेरक होता है (यमस्य प्रियः काम्यः) संयमी जन का प्रियकारी कमनीय होता है (वः-मदे वि) तुझे हर्ष के निमित्त हम वरते हैं (विवक्षसे) तू विशिष्ट महत्त्ववान् है ॥५॥
Connotation: - स्थिरचित्तवाला योगी परमात्मा को अपने आत्मा में साक्षात् करता है। साक्षात् हुआ परमात्मा उपासक के अन्दर वेदज्ञान को समझने की योग्यता प्रदान करता है। उस संयमी उपासक का परमात्मा प्यारा बनता है। उसे अपने हर्ष, आनन्द के लिए अपनाना चाहिए ॥५॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अथर्वणा) स्थिरचित्तवता योगिना (अग्निः-जातः) अग्रणायकः परमात्मा सम्पादितः स्वात्मनि साक्षात्कृतः (विश्वानि काव्या विदत्) समस्तानि वेदज्ञानानि “त्रयी वै विद्या काव्यं छन्दः” [श०८।५।२।४] वेदयत्-अवेदयत्-अज्ञापयत्‘अडभावश्छान्दसः’ अन्तर्गतो णिजर्थश्च। (विवस्वतः-दूतः-अभवत्) स्वस्मिन् विशिष्टतया वासं कुर्वतः-उपासकस्य प्रेरको भवति (यमस्य प्रियः काम्यः) संयमिनो जनस्य प्रियकारी कमनीयो भवतीति शेषः (वः-मदे वि) त्वां हर्षनिमित्ताय वृणुयाम (विवक्षसे) विशिष्टमहत्त्ववान् त्वमसि ॥५॥