Go To Mantra

मृ॒त्योः प॒दं यो॒पय॑न्तो॒ यदैत॒ द्राघी॑य॒ आयु॑: प्रत॒रं दधा॑नाः । आ॒प्याय॑मानाः प्र॒जया॒ धने॑न शु॒द्धाः पू॒ता भ॑वत यज्ञियासः ॥

English Transliteration

mṛtyoḥ padaṁ yopayanto yad aita drāghīya āyuḥ prataraṁ dadhānāḥ | āpyāyamānāḥ prajayā dhanena śuddhāḥ pūtā bhavata yajñiyāsaḥ ||

Pad Path

मृ॒त्योः । प॒दम् । यो॒पय॑न्तः । यत् । ऐत॑ । द्राघी॑यः । आयुः॑ । प्र॒ऽत॒रम् । दधा॑नाः । आ॒प्याय॑मानाः । प्र॒ऽजया॑ । धने॑न । शु॒द्धाः । पू॒ताः । भ॒व॒त॒ । य॒ज्ञि॒या॒सः॒ ॥ १०.१८.२

Rigveda » Mandal:10» Sukta:18» Mantra:2 | Ashtak:7» Adhyay:6» Varga:26» Mantra:2 | Mandal:10» Anuvak:2» Mantra:2


Reads times

BRAHMAMUNI

Word-Meaning: - (यज्ञियासः) अध्यात्मयज्ञ करनेवाले मुमुक्षु देवयानमार्गी (मृत्योः पदं योपयन्तः) मृत्यु के कारण अज्ञान विषयसेवन को विलुप्त करते हुए-त्यागते हुए (यत्) जिससे (द्राघीयः प्रतरम्-आयुः-दधानाः-ऐत) अति दीर्घकाल तक प्रकृष्टतर स्वास्थ्यपूर्ण जीवन को धारण करते हुए संसार में यात्रा करो (प्रजया धनेन-आप्यायमानाः) पुत्रादि सन्तान से और मोक्ष ऐश्वर्य के साथ बढ़ते हुए (शुद्धाः पूताः-भवत) दोषरहित पवित्र अन्तःकरणवाले होओ ॥२॥
Connotation: - अध्यात्मयज्ञ करनेवाले मुमुक्षुजन मृत्यु के कारणरूप अज्ञान और विषयसेवन को त्यागते हैं और स्वास्थ्यपूर्ण लम्बी आयु को प्राप्त करते हैं। सन्तान तथा ऐश्वर्य से भरपूर होते हुए शुद्ध और पवित्र अन्तःकरणवाले बन जाया करते हैं ॥२॥
Reads times

BRAHMAMUNI

Word-Meaning: - (यज्ञियासः) अध्यात्मयज्ञकर्त्तारो मुमुक्षवो देवयानमार्गिणः “यज्ञियानां यज्ञसम्पादिनाम्” [निरु०७।२७] (मृत्योः पदं योपयन्तः) मृत्योः पदं कारणमज्ञानविषयसेवनं विलोपयन्तस्त्यजन्तः (यत्) यतः (द्राघीयः प्रतरम्-आयुः-दधानाः-ऐत) अतिदीर्घकालान्तं प्रकृष्टतरं स्वास्थ्यपूर्णमायुर्जीवनं धारयन्तः, संसारे यात्रां कुरुत (प्रजया धनेन-आप्यायमानाः) पुत्रादिसन्तत्या भोगैश्वर्येण वर्धमानाः (शुद्धाः पूताः-भवत) दोषरहिताः पवित्रान्तःकरणा भवत ॥२॥