Go To Mantra

अ॒यमु॒ ष्य प्र दे॑व॒युर्होता॑ य॒ज्ञाय॑ नीयते । रथो॒ न योर॒भीवृ॑तो॒ घृणी॑वाञ्चेतति॒ त्मना॑ ॥

English Transliteration

ayam u ṣya pra devayur hotā yajñāya nīyate | ratho na yor abhīvṛto ghṛṇīvāñ cetati tmanā ||

Pad Path

अ॒यम् । ऊँ॒ इति॑ । स्यः । प्र । दे॒व॒ऽयुः । होता॑ । य॒ज्ञाय॑ । नी॒य॒ते॒ । रथः॑ । न । योः । अ॒भिऽवृ॑तः । घृणि॑ऽवान् । चे॒त॒ति॒ । त्मना॑ ॥ १०.१७६.३

Rigveda » Mandal:10» Sukta:176» Mantra:3 | Ashtak:8» Adhyay:8» Varga:34» Mantra:3 | Mandal:10» Anuvak:12» Mantra:3


Reads times

BRAHMAMUNI

Word-Meaning: - (अयम्-उ स्यः) यही वह (देवयुः-होता) हमारे लिए दिव्य भोगों की कामना करनेवाला-सबको देनेवाला परमात्मा या दिव्य रश्मियों को मिलानेवाला या प्राप्त करनेवाला सूर्य (यज्ञाय प्र-नीयते) समागम के लिए हृदय में धारा जाता है या यथासमय सेवन किया जाता है (रथः-न) जैसे रमणीय आश्रय करने योग्य गुरु (योः-अभीवृतः) जो मिश्रण चाहता है, वह शिष्यों के द्वारा आवृत होता है, ऐसे (घृणिवान्) दीप्तिमान् परमात्मा (त्मना चेतति) स्वरूप से सेवन करते हुए को चेताता है ॥३॥
Connotation: - परमात्मा मनुष्य के लिए दिव्य भोगों की कामना करता है, वह हृदय में साक्षात् होता है, अपने तेजस्वी स्वरूप से चेताता भी है, ऐसे ही सूर्य अपनी किरणों से संगत करता है और प्रकाश प्रदान करके चेताता है ॥३॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अयम्-उ स्यः-देवयुः-होता) अयमेव स योऽस्मदर्थं दिव्यान् भोगान् कामयते ‘छन्दसि परेच्छायां क्यच्’ “देवयवः-ये देवान् दिव्यान् भोगान् कामयन्ते ते” [ऋ० १।१५४।५ दयानन्दः] परमात्मा यद्वा “देवान् रश्मीन् यौति मिश्रयति प्रापयति” सूर्यः-होताऽसि (यज्ञाय प्र-नीयते) सङ्गमनाय हृदये प्रकृष्टं नीयते धार्यते यथासमयं सेव्यते (रथः-न योः-अभीवृतः) यथा रमणीय आश्रयणीयो गुरुः यौति-मिश्रणमिच्छति स शिष्यैरभिवृतोऽभितः पार्श्वत आवृतो भवति तथाभूतः सः (घृणिवान्-त्मना चेतति) दीप्तिमान् सन् “घृणिः ज्वलतोनाम” [निघ० १।१७] स्वरूपेण सेवमानं चेतयति ॥३॥