Go To Mantra

प्रेहि॒ प्रेहि॑ प॒थिभि॑: पू॒र्व्येभि॒र्यत्रा॑ न॒: पूर्वे॑ पि॒तर॑: परे॒युः । उ॒भा राजा॑ना स्व॒धया॒ मद॑न्ता य॒मं प॑श्यासि॒ वरु॑णं च दे॒वम् ॥

English Transliteration

prehi prehi pathibhiḥ pūrvyebhir yatrā naḥ pūrve pitaraḥ pareyuḥ | ubhā rājānā svadhayā madantā yamam paśyāsi varuṇaṁ ca devam ||

Pad Path

प्र । इ॒हि॒ । प्र । इ॒हि॒ । प॒थिऽभिः॑ । पू॒र्व्येभिः॑ । यत्र॑ । नः॒ । पूर्वे॑ । पि॒तरः॑ । प॒रा॒ऽई॒युः । उ॒भा । राजा॑ना । स्व॒धया॑ । मद॑न्ता । य॒मम् । प॒श्या॒सि॒ । वरु॑णम् । च॒ । दे॒वम् ॥ १०.१४.७

Rigveda » Mandal:10» Sukta:14» Mantra:7 | Ashtak:7» Adhyay:6» Varga:15» Mantra:2 | Mandal:10» Anuvak:1» Mantra:7


Reads times

BRAHMAMUNI

Word-Meaning: - (पूर्व्येभिः पथिभिः प्रेहि प्रेहि) पूर्वोत्पन्न बड़े लोगों के बनाये मर्यादित किये हुए जीवनयात्रा सम्बन्धी इष्टापूर्त्त आदि आचरणरूप मार्गों से हे जीव ! तू जीवनान्त को पुनः-पुनः या नित्य प्राप्त कर (यत्र नः पूर्वे पितरः परेयुः) जिन मार्गों में वर्त्तमान हुए हमारे पालक जन जीवनान्त आयु की पूर्णता को प्राप्त हुए हैं, (स्वधया मदन्ता-उभा राजाना यमं वरुणं च देवं पश्यासि) जल के द्वारा तुझे संतुष्ट करते हुए दोनों राजमान बड़ी सत्तावाले सर्वत्र व्याप्त सब पदार्थों को स्ववश करनेवाले अन्तकारी काल तथा जन्म के अधिष्ठाता नूतन उत्पत्ति के लिये सब को वरनेवाले आकाश में वर्तमान सूक्ष्म जलरूप वरुणदेव को तू देख। यह एक आन्तरिक विचाररूप उपदेश है ॥७॥
Connotation: - जीव का आयु को पूर्ण करके मृत्युरूप अन्तकाल और फिर पुनर्जन्म के लिये मेघ के सूक्ष्म जलरूप वरुण का प्राप्त करना अनिवार्य है। अतः जीवन की अस्थिरता को ध्यान में रखते हुए उत्तम कर्ममार्गों पर चलना चाहिये ॥७॥
Reads times

BRAHMAMUNI

Word-Meaning: - (पूर्व्येभिः पथिभिः प्रेहि प्रेहि) पूर्वोत्पन्नबृहज्जनैः कृतैर्मयोदितैर्जीवनमार्गैरिष्टापूर्त्तादिभिराचरणैर्हे जीव ! त्वं प्रेहि प्रेहि, जीवनान्तं गच्छ गच्छ पुनः पुनर्गच्छ नित्यं गच्छेत्यर्थः “नित्यवीप्सयोः” [अष्टा०८।१।४] (यत्र नः पूर्वे पितरः परेयुः) येषु वर्तमाना अस्माकं पूर्वे पितरः-पालकजनाः परागता जीवनान्तं प्राप्ताः सन्ति (स्वधया मदन्ता-उभा राजाना यमं वरुणं च देवं पश्यामि) उदकेन त्वां मादयन्तौ तर्पयन्तौ “हर वैवस्वतोदकम्” [कठो०१।७] इति चोक्तम्। ‘मदन्ता-इत्यत्रान्तर्गतो णिजर्थः’ “स्वधा-उदकनाम” [निघं०१।१२] उभा राजानोभौ राजमानौ महत्सत्ताकौ सर्वत्र व्याप्तौ, यमम्-यमनशीलं सर्वान् पदार्थान् स्वायत्तीकर्तारमन्तकालं तथा वरुणं जन्मनोऽधिष्ठातृदेवं नूतनोत्पादनाय सर्वपदार्थवरुणशीलमाकाशे वर्तमानं मेघस्थं सूक्ष्मजलं देवं पश्यासि-पश्येः “लिङर्थे लेट्” [अष्टा०३।४।७] “आपो यच्च वृत्वाऽतिष्ठंस्तद्वरणोऽभवत्तं वा एतं वरुणं सन्तं वरुण इत्याचक्षते परोक्षेण” [गोपथ १।७] ॥७॥