Go To Mantra

उ॒रू॒ण॒साव॑सु॒तृपा॑ उदुम्ब॒लौ य॒मस्य॑ दू॒तौ च॑रतो॒ जनाँ॒ अनु॑ । ताव॒स्मभ्यं॑ दृ॒शये॒ सूर्या॑य॒ पुन॑र्दाता॒मसु॑म॒द्येह भ॒द्रम् ॥

English Transliteration

urūṇasāv asutṛpā udumbalau yamasya dūtau carato janām̐ anu | tāv asmabhyaṁ dṛśaye sūryāya punar dātām asum adyeha bhadram ||

Pad Path

उ॒रु॒ऽन॒सौ । अ॒सु॒ऽतृपौ॑ । उ॒दु॒म्ब॒लौ । य॒मस्य॑ । दू॒तौ । च॒र॒तः॒ । जना॑न् । अनु॑ । तौ । अ॒स्मभ्य॑म् । दृ॒शये॑ । सूर्या॑य । पुनः॑ । दा॒ता॒म् । असु॑म् । अ॒द्य । इ॒ह । भ॒द्रम् ॥ १०.१४.१२

Rigveda » Mandal:10» Sukta:14» Mantra:12 | Ashtak:7» Adhyay:6» Varga:16» Mantra:2 | Mandal:10» Anuvak:1» Mantra:12


Reads times

BRAHMAMUNI

Word-Meaning: - (यमस्य दूतौ-उरूणसौ-असुतृपौ-उदुम्बलौ जनान्-अनु चरतः) वे दिन और रात काल के दूत बने हुए बड़े कुटिल कठोर स्वभाव के, प्राणों से तृप्त होनेवाले महाबली (यह आलङ्कारिक कथन है) उत्पन्न हुए सभी जीवों में साथ-साथ चलते हैं (इह-अस्मम्यं भद्रम्-असु पुनः-दाताम्) वे दिन और रात बारम्बार सूर्यदर्शन के लिये आज इस लोक में हमारे लिये सुखदायक जीवनधारण करने को दूसरा जन्म फिर देवें ॥१२॥
Connotation: - दिन और रात आयुरूप जीवनकाल के दूत बन कर बारम्बार सूर्यदर्शन कराते हुए जीव को अन्तिम काल तक ले जाते हैं एवं पुनर्जन्म भी धारण कराते हैं ॥१२॥
Reads times

BRAHMAMUNI

Word-Meaning: - (यमस्य दूतौ उरूणसौ-असुतृपौ-उदुम्बलौ जनान्-अनु चरतः) यमस्य दूतौ महाकुटिलौ [णस कौटिल्ये भ्वादि०] ततोऽच् असुतृपौ-प्राणैस्तृप्यन्तौ, इत्यालङ्कारिकत्वम्, उरुबलौ महाबलौ जनान्-जायमानानुत्पद्यमानाननु चरतो गतिं कुरुतः (तौ सूर्याय दृशये-अद्य-इह-अस्मभ्यं भद्रम्-असुं पुनः-दाताम्) तावहोरात्रौ सूर्याय दृशये पुनः पुनः सूर्यं दर्शयितुमद्येहास्मिन् लोकेऽस्मभ्यं सुखकरं प्राणं परजन्म धारयितुं पुनर्दत्तः ॥१२॥