Go To Mantra

ये न॑: स॒पत्ना॒ अप॒ ते भ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑ बाधामहे॒ तान् । वस॑वो रु॒द्रा आ॑दि॒त्या उ॑परि॒स्पृशं॑ मो॒ग्रं चेत्ता॑रमधिरा॒जम॑क्रन् ॥

English Transliteration

ye naḥ sapatnā apa te bhavantv indrāgnibhyām ava bādhāmahe tān | vasavo rudrā ādityā uparispṛśam mograṁ cettāram adhirājam akran ||

Pad Path

ये । नः॒ । स॒ऽपत्नाः॑ । अप॑ । ते । भ॒व॒न्तु॒ । इ॒न्द्रा॒ग्निऽभ्या॑म् । अव॑ । बा॒धा॒म॒हे॒ । तान् । वस॑वः । रु॒द्राः । आ॒दि॒त्याः । उ॒प॒रि॒ऽस्पृश॑म् । मा॒ । उ॒ग्रम् । चेत्ता॑रम् । अ॒धि॒ऽरा॒जम् । अ॒क्र॒न् ॥ १०.१२८.९

Rigveda » Mandal:10» Sukta:128» Mantra:9 | Ashtak:8» Adhyay:7» Varga:16» Mantra:4 | Mandal:10» Anuvak:10» Mantra:9


Reads times

BRAHMAMUNI

Word-Meaning: - (नः) हमारे (ये सपत्नाः) जो शत्रु हैं, (ते) वे (अप भवन्तु) पृथक् हो जावें (तान्) उनको (इन्द्राग्निभ्याम्) संग्राम में विद्युदग्नि शक्ति सम्पन्न अस्त्रों से या (अप बाधामहे) होम में वायु अग्नि के द्वारा पीड़ित करें, (वसवः) वसानेवाले (रुद्राः) उपदेश करनेवाले (आदित्याः) स्वीकार करनेवाले जन, यज्ञ में ऋतुएँ, रश्मियाँ (मा-उपरिस्पृशम्) मुझे ऊँचे पद प्राप्त करनेवाले (उग्रं चेत्तारम्) तेजस्वी चेतानेवाले (अधिराजम्) अधिराजमान (अक्रन्) करें ॥९॥
Connotation: - शत्रु दूर रहें, उन्हें विद्युदग्नि शक्ति सम्पन्न अस्त्रों द्वारा संग्राम में पीड़ित करना चाहिये, वसानेवाले, उपदेश देनेवाले, स्वीकार करनेवाले जन तेजस्वी अधिकारी को राजा बनावें एवं जो अन्य प्राणियों को पीड़ा देते हैं, वे दूर हों, उन्हें यज्ञ में अग्नि और वायु होमे हुए पदार्थ द्वारा नष्ट करें, वायुएँ, ऋतुएँ, रश्मियाँ मनुष्य को स्वस्थ बनाती हैं ॥९॥
Reads times

BRAHMAMUNI

Word-Meaning: - (नः) अस्माकं (ये सपत्नाः) ये शत्रवः सन्ति (ते-अप भवन्तु) ते पृथग्भवन्तु (तान्-इन्द्राग्निभ्याम्-अप बाधामहे) तान् सङ्ग्रामे विद्युदग्नि-शक्तिसम्पन्नास्त्राभ्यां होमे वाय्वग्निभ्यां पीडयामहे (वसवः-रुद्राः-आदित्याः) वासयितारः-उपदेष्टारः स्वीकारकर्त्तारो जनाः-यज्ञे वायवः, ऋतवः, रश्मयः (मा-उपरिस्पृशम्-उग्रं चेत्तारम्-अधिराजम्-अक्रन्) मामुपरिपदप्रापकं तेजस्विनं चेतयितारमधिराजमानं कुर्वन्तु ॥९॥