Go To Mantra

नि ग्रामा॑सो अविक्षत॒ नि प॒द्वन्तो॒ नि प॒क्षिण॑: । नि श्ये॒नास॑श्चिद॒र्थिन॑: ॥

English Transliteration

ni grāmāso avikṣata ni padvanto ni pakṣiṇaḥ | ni śyenāsaś cid arthinaḥ ||

Pad Path

नि । ग्रामा॑सः । अ॒वि॒क्ष॒त॒ । नि । प॒त्ऽवन्तः । नि । प॒क्षिणः॑ । नि । श्ये॒नासः॑ । चि॒त् । अ॒र्थिनः॑ ॥ १०.१२७.५

Rigveda » Mandal:10» Sukta:127» Mantra:5 | Ashtak:8» Adhyay:7» Varga:14» Mantra:5 | Mandal:10» Anuvak:10» Mantra:5


Reads times

BRAHMAMUNI

Word-Meaning: - (ग्रामासः) जनसमूह रात्रि में (नि-अविक्षत) शयन करते हैं-करें (पद्वन्तः-नि) पैरवाले पशु शयन करें (पक्षिणः-नि) पक्षी भी शयन करें (श्येनासः-अर्थिनः) तीव्र गतिमान् भी शयन करें (चित्-नि) थकावट दूर करने के लिए भी शयन करें।
Connotation: - रात्रि में मनुष्य पशु पक्षी शान्तिप्रयोजन साधने के लिए शयन करें ॥५॥
Reads times

BRAHMAMUNI

Word-Meaning: - (ग्रामासः-नि-अविक्षत) जनसमूहा रात्रौ निविशमाणाः शयनं कुर्वन्तु ‘लोडर्थे लुङ्’ (पद्वन्तः-नि) पादवन्तः पशवो निविशमाणाः शयनं कुर्वन्तु (पक्षिणः नि) पक्षिणोऽपि निविशमाणाः शयनं कुर्वन्तु (श्येनासः-अर्थिनः-चित्-नि) शंसनीयगतिमन्तस्तीव्रं गतिमन्तोऽपि रात्रौ-श्रान्तत्वनिवारणाय शयनं कुर्वन्तु ॥५॥