Go To Mantra

सा नो॑ अ॒द्य यस्या॑ व॒यं नि ते॒ याम॒न्नवि॑क्ष्महि । वृ॒क्षे न व॑स॒तिं वय॑: ॥

English Transliteration

sā no adya yasyā vayaṁ ni te yāmann avikṣmahi | vṛkṣe na vasatiṁ vayaḥ ||

Pad Path

सा । नः॒ । अ॒द्य । यस्याः॑ । व॒यम् । नि । ते॒ । याम॑न् । अवि॑क्ष्महि । वृ॒क्षे । न । व॒स॒तिम् । वयः॑ ॥ १०.१२७.४

Rigveda » Mandal:10» Sukta:127» Mantra:4 | Ashtak:8» Adhyay:7» Varga:14» Mantra:4 | Mandal:10» Anuvak:10» Mantra:4


Reads times

BRAHMAMUNI

Word-Meaning: - (सा) वह रात्रि (नः) हमारे लिए (अद्य) आज-प्रतिदिन कल्याणकारी हो (यस्याः-ते) जिस तेरे (यामन्) प्राप्त करने में (वयम्) हम (नि-अविक्ष्महि) सुखपूर्वक रहें (वृक्षे न) जैसे वृक्ष पर (वसतिं वयः) वास घौंसले पर निवेश करता है-रहता है, वैसे ही रात्रि सुख से सुलानेवाली हो ॥४॥
Connotation: - रात्रि मनुष्यों के लिए कल्याणकारी आती है, जिसके आने पर मनुष्य निविष्ट हो जाते हैं, जैसे पक्षी अपने घौंसले में निविष्ट हो जाता है ॥४॥
Reads times

BRAHMAMUNI

Word-Meaning: - (सा नः-अद्य) सा त्वं रात्रिरस्मभ्यमद्य प्रतिदिनं कल्याणकारिणी भव (यस्याः-ते-यामन् वयं नि-अविक्ष्महि) यस्यास्तव यामनि प्रापणे वयं सुखं निविशेमहि अत्र “बहुलं छन्दसि” [अष्टा० २।४।७३] इति शपो लुक् (वृक्षे न वसतिं वयः) वृक्षे वासं नीडं प्रति यथा पक्षी निविशते तथैव रात्रिरस्मदर्थं सुखशायिका भवेत् ॥४॥