Go To Mantra

ते नू॒नं नो॒ऽयमू॒तये॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । नयि॑ष्ठा उ नो ने॒षणि॒ पर्षि॑ष्ठा उ नः प॒र्षण्यति॒ द्विष॑: ॥

English Transliteration

te nūnaṁ no yam ūtaye varuṇo mitro aryamā | nayiṣṭhā u no neṣaṇi parṣiṣṭhā u naḥ parṣaṇy ati dviṣaḥ ||

Pad Path

ते । नू॒नम् । नः॒ । अ॒यम् । ऊ॒तये॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । नयि॑ष्ठाः । ऊँ॒ इति॑ । नः॒ । ने॒षणि॑ । पर्षि॑ष्ठाः । ऊँ॒ इति॑ । नः॒ । प॒र्षणि॑ । अति॑ । द्विषः॑ ॥ १०.१२६.३

Rigveda » Mandal:10» Sukta:126» Mantra:3 | Ashtak:8» Adhyay:7» Varga:13» Mantra:3 | Mandal:10» Anuvak:10» Mantra:3


Reads times

BRAHMAMUNI

Word-Meaning: - (अयं वरुणः-मित्रः-अर्यमा) ये पूर्वोक्त वरुण, मित्र, अर्यमा (ते)  वे सब (नः) हमारी (नूनम्) निश्चय से (ऊतये) रक्षा के लिए (नः-नेषणि) हमारे नेतव्य मार्ग में (उ नयिष्ठाः) अवश्य ले जावें (नः पर्षणि) हमारे पार करने योग्य-प्राप्त करने योग्य विषय में (उ द्विषः-अति) द्वेष करनेवालों का अतिक्रमण करके (पर्षिष्ठाः) पार करो ॥३॥
Connotation: - पूर्व कहे हुए मित्रादि रक्षार्थ गन्तव्य मार्ग पर ले जाते हैं और विरोधियों को हटाकर अभीष्ट-उद्देश्य तक पहुँचाते हैं, उनकी अनुमति या अनुकूलता से आचरण करें ॥३॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अयं वरुणः-मित्रः-अर्यमा) एष वरुणः-मित्रः-अर्यमा (ते नः-नूनम्-ऊतये) ते सर्वेऽवश्यमस्माकं रक्षायै (नः-नेषणि-उ नयिष्ठाः) अस्मान्नेतव्ये मार्गे हि नयत (नः पर्षणि-उ द्विषः-अति पर्षिष्ठाः) अस्मान्पारयितव्ये प्रापयितव्ये विषये द्वेष्टॄन्-अतिक्रम्य-परास्य पारय-पारयत ॥३॥