Go To Mantra

यस्मि॑न्दे॒वा वि॒दथे॑ मा॒दय॑न्ते वि॒वस्व॑त॒: सद॑ने धा॒रय॑न्ते । सूर्ये॒ ज्योति॒रद॑धुर्मा॒स्य१॒॑क्तून्परि॑ द्योत॒निं च॑रतो॒ अज॑स्रा ॥

English Transliteration

yasmin devā vidathe mādayante vivasvataḥ sadane dhārayante | sūrye jyotir adadhur māsy aktūn pari dyotaniṁ carato ajasrā ||

Pad Path

यस्मि॑न् । दे॒वाः । वि॒दथे॑ । मा॒दय॑न्ते । वि॒वस्व॑तः । सद॑ने । धा॒रय॑न्ते । सूर्ये॑ । ज्योतिः॑ । अद॑धुः । मा॒सि । अ॒क्तून् । परि॑ । द्यो॒त॒निम् । च॒र॒तः॒ । अज॑स्रा ॥ १०.१२.७

Rigveda » Mandal:10» Sukta:12» Mantra:7 | Ashtak:7» Adhyay:6» Varga:12» Mantra:2 | Mandal:10» Anuvak:1» Mantra:7


Reads times

BRAHMAMUNI

Word-Meaning: - (देवाः) मुमुक्षु विद्वान् जन (यस्मिन्-विदथे) जिस वेदनीय-अनुभवनीय में या स्वात्मरूप जिसके आश्रय पर अनुभव करते हैं, उस ऐसे ज्ञानप्रकाशस्वरूप परमात्मा में (मादयन्ते) हर्ष आनन्द को प्राप्त करते हैं, उसे (विवस्वतः-सदने धारयन्ते) मनुष्य के शरीर में बसनेवाले आत्मा के हृदयगृह में धारण करते हैं, जो परमात्मा (सूर्ये ज्योतिः-मासि-अक्तून्-अदधुः) सूर्य में प्रकाश चन्द्रमा में अन्धकार-अन्धकार में व्यक्त होनेवाले नक्षत्र-तारों को धारण करता है, उस (द्योतनिम्-अजस्रा परिचरतः) अपने प्रकाशित करनेवाले परमात्मा को सूर्य चन्द्रमा निरन्तर परिपूर्णरूप आश्रय कर रहे हैं ॥७॥
Connotation: - परमात्मा में मुमुक्षुजन आनन्द प्राप्त करते हैं, उसे अपने हृदय में धारण करते हैं। वह सूर्य में प्रकाश चन्द्रमा में अन्धकार एवं चमकनेवाले तारों को आश्रित करता है। सूर्य और चन्द्रमा निरन्तर परमात्मा के आश्रय में रहते हैं। इसी तरह परमात्मा द्वारा उपासक हृदय में प्रकाश तेज और मन में शान्ति प्राप्त करता है, ज्ञानविकास करता है ॥७॥
Reads times

BRAHMAMUNI

Word-Meaning: - (देवाः) मुमुक्षवो विद्वांसः (यस्मिन् विदथे) यस्मिन् वेदने वेदनीये स्वात्मवेदनं यदाश्रयं तस्मिन् वा ज्ञानप्रकाशस्वरूपे परमात्मनि “परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभि निष्पद्यते” [छान्दो०८।३।४] इत्युक्तं यथा (मादयन्ते) हर्षमाप्नुवन्ति-आनन्दन्ति तं च (विवस्वतः-सदने धारयन्ते) मनुष्यस्य “विवस्वन्तो मनुष्याः” [निघ०२।३] शरीरे निवसते-आत्मनो हृदयगृहे धारयन्ति, यश्च परमात्मा (सूर्ये ज्योतिः-अदधुः) सूर्ये ज्योतिः-प्रकाशमदधात्-दधाति, ‘व्यत्ययेन बहुवचनम्’ पूजार्थं वा (मासि-अक्तून्) मासयति मासश्चन्द्रमाः “एषः-चन्द्रमाः-मासः” [जै०२।३] तत्र चन्द्रमसि तद्विरुद्धमन्धकारमन्धकारे दृश्यमानानि व्यक्तानि नक्षत्राणि दधाति (द्योतनिम्-अजस्रा परिचरतः) तौ सूर्याचन्द्रमसौ तं स्वद्योतयितारं निरन्तरं स्वव्यवहार-कर्तारौ परितः-आश्रयतः ॥७॥