Go To Mantra

चतु॑र्दशा॒न्ये म॑हि॒मानो॑ अस्य॒ तं धीरा॑ वा॒चा प्र ण॑यन्ति स॒प्त । आप्ना॑नं ती॒र्थं क इ॒ह प्र वो॑च॒द्येन॑ प॒था प्र॒पिब॑न्ते सु॒तस्य॑ ॥

English Transliteration

caturdaśānye mahimāno asya taṁ dhīrā vācā pra ṇayanti sapta | āpnānaṁ tīrthaṁ ka iha pra vocad yena pathā prapibante sutasya ||

Pad Path

चतुः॑ऽदश । अ॒न्ये । म॒हि॒मानः॑ । अ॒स्य॒ । तम् । धीराः॑ । वा॒चा । प्र । न॒य॒न्ति॒ । स॒प्त । आप्ना॑नम् । ती॒र्थम् । कः । इ॒ह । प्र । वो॒च॒त् । येन॑ । प॒था । प्र॒ऽपिब॑न्ते । सु॒तस्य॑ ॥ १०.११४.७

Rigveda » Mandal:10» Sukta:114» Mantra:7 | Ashtak:8» Adhyay:6» Varga:17» Mantra:2 | Mandal:10» Anuvak:10» Mantra:7


Reads times

BRAHMAMUNI

Word-Meaning: - (अस्य) इस सोम-शान्तस्वरूप परमात्मा के (अन्ये चतुर्दश) अन्य चौदह (महिमानः) महिमारूप भुवन-लोकभूमियाँ भूः, भुवः, स्वः आदि सात शरीर में तथा संसार में सात ऐसे चौदह परमात्मा की महिमारूप हैं, (धीराः) बुद्धिमान् ध्यानी योगीजन (वाचा) वाणी से (तम्) उस परमात्मा को (सप्त प्र नयन्ति) सात-सात महिमाओं को प्रकृष्टरूप में अपने अन्दर बिठाते हैं (आप्नानम्) उस व्याप्त होते हुए (तीर्थम्) संसारसागर से तरानेवाले को (कः) कौन-कोई विरला (इह) इस संसार में (प्र वोचत्) कहे-उसका प्रवचन करे (येन पथा) जिस मार्ग से (सुतस्य) सम्पादित-निष्पादित आनन्दरस के उपासक (प्रपिबन्ते) प्रकृष्टरूप में पान करते हैं ॥७॥
Connotation: - भूः, भुवः आदि प्राणकेन्द्र शरीर के सात हैं, जो प्राणायामवाले मन्त्र में कहे गये हैं तथा सात लोकस्तर भूः, भुवः आदि संसार में हैं। ये दोनों चौदह उसकी महिमारूप हैं, इनके द्वारा बुद्धिमान् ध्यानी योगीजन उस परमात्मा को अपने अन्दर बिठाते हैं, वह संसारसागर से तरानेवाला है, उपासकजन उसका आनन्दरसपान करते हैं ॥७॥
Reads times

BRAHMAMUNI

Word-Meaning: - (अस्य चतुर्दशः-महिमानः) एतस्य सोमस्य शान्तरसरूपस्य परमात्मनः-अन्ये चतुर्दशभुवनानि भूर्भुवःप्रभृतयो शरीरे तथा संसारे च सहैव सर्वे चतुर्दश परमात्मनो महिमारूपाः सन्ति (धीराः-वाचा तं सप्त प्र नयन्ति) धीमन्तो ध्यायिनो योगिनः वाचा तं सोमं परमात्मानं सप्त सप्त महिम्नः प्रति प्रकृष्टं नयन्ति तत्र सेवन्ते (आप्नानं तीर्थं कः-इह प्र वोचेत्) तं व्याप्नुवन्तं संसारसागरात् तारकमत्र कः-कश्चन विरल एव प्रवदेत् (येन पथा सुतस्य प्रपिबन्ते) येन मार्गेण-निष्पादितस्यानन्दरसस्य-उपासकाः प्रकृष्टं पानं कुर्वन्ति ॥७॥