Go To Mantra

घ॒र्मा सम॑न्ता त्रि॒वृतं॒ व्या॑पतु॒स्तयो॒र्जुष्टिं॑ मात॒रिश्वा॑ जगाम । दि॒वस्पयो॒ दिधि॑षाणा अवेषन्वि॒दुर्दे॒वाः स॒हसा॑मानम॒र्कम् ॥

English Transliteration

gharmā samantā trivṛtaṁ vy āpatus tayor juṣṭim mātariśvā jagāma | divas payo didhiṣāṇā aveṣan vidur devāḥ sahasāmānam arkam ||

Pad Path

घ॒र्मा । सम्ऽअ॑न्ता । त्रि॒ऽवृत॑म् । वि । आ॒प॒तुः॒ । तयोः॑ । जुष्टि॑म् । मा॒त॒रिश्वा॑ । ज॒गा॒म॒ । दि॒वः । पयः॑ । दिधि॑षाणाः । अ॒वे॒ष॒न् । वि॒दुः । दे॒वाः । स॒हऽसा॑मानम् । अ॒र्कम् ॥ १०.११४.१

Rigveda » Mandal:10» Sukta:114» Mantra:1 | Ashtak:8» Adhyay:6» Varga:16» Mantra:1 | Mandal:10» Anuvak:10» Mantra:1


Reads times

BRAHMAMUNI

इस सूक्त में विद्वानों के लक्षण व्यवहार तथा वेदज्ञान के लाभ उसके अध्ययन के प्रकार प्रचार कहे हैं, परमात्मा का संसार के ऊपर अधिष्ठाता होना कहा है।

Word-Meaning: - (घर्मा) अग्नि सूर्य की भाँति तपते हुए ब्रह्मचर्य से तेजस्वी अध्यापक और उपदेशक या स्त्री और पुरुष (समन्ता) सर्वतो दृढाङ्ग (त्रिवृतम्) ऋग्-यजुःसाम नामक वेदत्रय तथा उनमें वर्णित स्तुति प्रार्थना उपासना तीनों को (व्यापतुः) विशिष्टरूप से प्राप्त होते हैं (तयोः) उन दोनों की (जुष्टिम्) प्रीति के प्रति (मातरिश्वा) वायु के समान अध्यात्मजीवन का दाता परमात्मा (जगाम) प्राप्त होता है (देवाः) अन्य ज्ञान की कामना करनेवाले मनुष्य (दिवः-पयः) उन दोनों से द्योतमान वेद के साररूप रस को (दिधिषाणाः) धारण करना चाहते हुए (अवेषन्) सर्वमन्त्रभाग वेद को (विदुः) जानते हैं ॥१॥
Connotation: - ब्रह्मचर्य के पालन से तेजस्वी बने अध्यापक और उपदेशक या स्त्री-पुरुष वेदत्रयी से युक्त तथा स्तुति प्रार्थना उपासना करनेवाले होने चाहिये, उनसे ज्ञान के इच्छुक श्रोता और विद्यार्थी जन सामसहित मन्त्रभाग को ज्ञानपूर्वक ग्रहण करें ॥१॥
Reads times

BRAHMAMUNI

अत्र सूक्ते विदुषां लक्षणव्यवहारौ तथा वेदज्ञानस्य लाभास्तदध्ययनप्रकाराः प्रचाराश्च वर्ण्यन्ते परमात्मनः सर्वसंसारस्योपरि खल्वधिष्ठानत्वं चोच्यते।

Word-Meaning: - (घर्मा समन्ता त्रिवृतं वि आपतुः) अग्निसूर्याविव तपन्तौ ब्रह्मचर्येण तेजस्विनौ “घृ क्षरणदीप्त्योः” [जुहोत्यादि०] ततो मक् प्रत्ययः “घर्मग्रीष्मौ” [उणादि० १।१४९] अध्यापकोपदेशकौ स्त्रीपुरुषौ वा सर्वतो दृढाङ्गौ “समन्तं सर्वतो दृढाङ्गम्” [ऋ० ५।१।११ दयानन्दः] ऋग्यजुःसामाख्यं वेदत्रयं तत्र वर्णितं स्तुतिप्रार्थनोपासनत्रयं वा विशेषेण प्राप्नुतः (तयोः-जुष्टिं मातरिश्वा जगाम) तयोः प्रीतिं प्रति मातरिश्वा वायुरिवाध्यात्मजीवनदाता-परमात्मा प्राप्नोति प्राप्तो भवति (देवाः) अन्ये ज्ञानकामा मनुष्याः (दिवः-पयः) ताभ्यां द्योतमानस्य वेदस्य सारं रसं (दिधिषाणाः) धारयितुमिच्छन्तः “धि धारणे” [तुदादि०] सनन्ताच्चानश् (अवेषन्) स्वात्मनि व्याप्तवन्तः (सहसामानम्-अर्कं विदुः) साम्ना सह सर्वं मन्त्रम् मन्त्रभागं वेदं ज्ञातवन्तो जानन्ति वा “अर्को मन्त्रो भवति” [निरु० ५।४] ॥१॥