Go To Mantra

घ॒र्मेव॒ मधु॑ ज॒ठरे॑ स॒नेरू॒ भगे॑विता तु॒र्फरी॒ फारि॒वार॑म् । प॒त॒रेव॑ चच॒रा च॒न्द्रनि॑र्णि॒ङ्मन॑ऋङ्गा मन॒न्या॒३॒॑ न जग्मी॑ ॥

English Transliteration

gharmeva madhu jaṭhare sanerū bhagevitā turpharī phārivāram | patareva cacarā candranirṇiṅ manaṛṅgā mananyā na jagmī ||

Pad Path

घ॒र्माऽइ॑व । मधु॑ । ज॒ठरे॑ । स॒नेरू॒ इति॑ । भगे॑ऽअविता । तु॒र्फरी॒ इति॑ । फारि॑वा । अर॑म् । प॒त॒राऽइ॑व । च॒च॒रा । च॒न्द्रऽनि॑र्निक् । मनः॑ऽऋङ्गा । म॒न॒न्या॑ । न । जग्मी॒ इति॑ ॥ १०.१०६.८

Rigveda » Mandal:10» Sukta:106» Mantra:8 | Ashtak:8» Adhyay:6» Varga:2» Mantra:3 | Mandal:10» Anuvak:9» Mantra:8


Reads times

BRAHMAMUNI

Word-Meaning: - (घर्मा-इव) हे आश्विनौ-सभापति, सेनापति ! तुम दोनों प्रकाशमान सूर्य और चन्द्रमा की भाँति वर्तमान हो (जठरे) राष्ट्र के अन्दर (मधु) अन्नरसात्मक खाद्यपदार्थ को (सनेरू) सम्भक्त करनेवाले प्रजा में वितरण करनेवाले होते हो (भगे) तथा राष्ट्रैश्वर्य के निमित्त (अविता) रक्षक हो (तुर्फरी) हिंसक शस्त्रवाले (फारिवा-अरम्) वधक शस्त्र धारण करने में समर्थ हो (पतरा-इव) उड़नेवाले दो कबूतरों की भाँति (चचरा) बहुत सञ्चरणशील हो बहुत सञ्चार करते हो (चन्द्रनिर्णिक्) आह्लादकरूपवाले प्रसन्न मुखवाले (मनः-ऋङ्गा) यथार्थ मनोयोग से राजकार्यसाधक हो (मनन्या न जग्मी) मनन करने में साधु की मनस्वियों की भाँति गति करनेवाले-प्रगति करनेवाले हो ॥८॥
Connotation: - सभापति और सेनापति राष्ट्र में प्रजाजनों के लिये अन्नादि खाद्य पदार्थों की उचित व्यवस्था करनेवाले राष्ट्रवैभव के रक्षक, शत्रु के लिए शस्त्रधारण करने में समर्थ, राष्ट्र की राजनीति के मनन करने में सफल तथा सर्वत्र प्रगति करने योग्य हों ॥८॥
Reads times

BRAHMAMUNI

Word-Meaning: - (घर्मा-इव) हे अश्विनौ-सभासेनेशौ ! युवां प्रकाशात्मानौ सूर्यचन्द्रमसाविव वर्त्तमानौ “घर्म प्रकाशात्मन्” [यजु० ३८।८ दयानन्दः] (मधु जठरे सनेरू) अन्नरसात्मकं खाद्यं वस्तु राष्ट्रमध्ये “मध्यं वै जठरम्” सम्भजमानौ भवथः (भगे-अविता) ऐश्वर्यनिमित्तं युवां रक्षकौ भवथः “अवितृशब्दाद् द्विवचने डा प्रत्ययश्छान्दसः” सुपां सुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजालः” [अष्टा० ७।१।३९] इति डा (तुर्फरी फारिवा-अरम्) “तृफ हिंसायाम्” तत औणादिकः रिः प्रत्ययः, ऋकारस्य-उकारो रपरः शत्रूणां हिंसकौ तथा हिंसकायुधवन्तौ स्फुर वधार्थकात् स्फुरधातोः “स्फुरति वधकर्मा” [निघ० २।१९] णिचि “चिस्फुरोर्णौ” [अष्टा० ६।१।५३] आकारादेशः तदन्तात् “इः” प्रत्ययः, सकारलोपश्छान्दसः फारिः-वधकशस्त्रम् “छन्दसीवनिपौ” इति मत्वर्थीयो वनिप् प्रत्ययः, फारिवा-वधकशस्त्रवान्, पुनर्द्विवचने डा छान्दसः “सुपां सुलुक्पूर्वसवर्णाच्छेडा” [अष्टा० ७।१।३९] वधकशस्त्रवन्तौ-अलं समर्थौ (पतरा-इव चचरा) पतनशीलौ-उड्डयनशीलौ कपोताविव भृशं सञ्चरन्तौ (चन्द्रनिर्णिक्) चन्द्रमाह्लादकं रूपं ययोस्तौ “निर्णिक् रूपनाम” [निघ० ३।७] “सुपां सुलुक्” [अष्टा० ७।१।३९] इति प्रथमा द्विवचनप्रत्ययस्य लुक् (मनः ऋङ्गा) मनसा प्रसाधनं ययोस्तौ मनसा सङ्कल्पकार्यसाधकौ “ऋञ्जति प्रसाधनकर्मा” [निरु० ६।२२] (मनन्या न जग्मी) मनने साधू “तत्र साधु-यः प्रत्ययः” सुमनस्विनाविवावसरं लक्षयित्वा गन्तारौ “आदॄगमहजनः किकिनौ लिट्च” [अष्टा० ३।२।१७१] इति किन् प्रत्ययः “सुपां सु” [अष्टा० ७।१।३९] इति सु० ॥८॥