Go To Mantra

इन्द्र॑ उ॒क्थेन॒ शव॑सा॒ परु॑र्दधे॒ बृह॑स्पते प्रतरी॒तास्यायु॑षः । य॒ज्ञो मनु॒: प्रम॑तिर्नः पि॒ता हि क॒मा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥

English Transliteration

indra ukthena śavasā parur dadhe bṛhaspate pratarītāsy āyuṣaḥ | yajño manuḥ pramatir naḥ pitā hi kam ā sarvatātim aditiṁ vṛṇīmahe ||

Pad Path

इन्द्रः॑ । उ॒क्थेन॑ । शव॑सा । परुः॑ । द॒धे॒ । बृह॑स्पते । प्र॒ऽत॒री॒ता । अ॒सि॒ । आयु॑षः । य॒ज्ञः । मनुः॑ । प्रऽम॑तिः । नः॒ । पि॒ता । हि । क॒म् । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥ १०.१००.५

Rigveda » Mandal:10» Sukta:100» Mantra:5 | Ashtak:8» Adhyay:5» Varga:16» Mantra:5 | Mandal:10» Anuvak:9» Mantra:5


Reads times

BRAHMAMUNI

Word-Meaning: - (इन्द्रः) ऐश्वर्यवान् परमात्मा (उक्थेन) प्रशंसनीय (शवसा) बल से (परुः) हमारे पर्वों-जोड़ों को (दधे) संयुक्त करे-जोड़े-जोड़ता है (बृहस्पते) हे वेदवाणी के स्वामी ! तू (आयुषः) आयु का (प्रतरीता) बढ़ानेवाला (असि) है (यज्ञः) यजनीय-सङ्गमनीय (मनुः) मननशक्ति देनेवाला (प्रमतिः) प्रकृष्ट मतिवाला सर्वज्ञ (नः-पिता हि) हमारा पिता है (कम्) सुख प्रदान कर (सर्वतातिम्०) पूर्ववत् ॥५॥
Connotation: - परमात्मा शरीर के जोड़ों को जोड़ता है, आयु को बढ़ाता है, सदा समागम के योग्य तथा पितासमान रक्षक है, उस जगद्विस्तारक अनश्वर को मानना और उसकी उपासना करना चाहिए ॥५॥
Reads times

BRAHMAMUNI

Word-Meaning: - (इन्द्रः-उक्थेन शवसा परुः-दधे) ऐश्वर्यवान् परमात्मा प्रशंसनीयेन बलेनास्मदादीनां परूंषि पर्वाणि सन्धत्ते संयोजयति (बृहस्पते) हे वेदवाचः स्वामिन् ! (आयुषः-प्रतरीता-असि) त्वमायुषो वर्धयिताऽसि (यज्ञः-मनुः-प्रमतिः-पिता-नः-हि) यजनीयः सङ्गमनीयो मन्ता सर्वज्ञः सोऽस्माकं पालकः परमात्मा ह्यसि (कम्) सुखं प्रयच्छतु (सर्वतातिम्०) पूर्ववत् ॥५॥