Go To Mantra

हि॒र॒ण्यये॑भिः प॒विभिः॑ पयो॒वृध॒ उज्जि॑घ्नन्त आप॒थ्यो॒३॒॑ न पर्व॑तान्। म॒खा अ॒यासः॑ स्व॒सृतो॑ ध्रुव॒च्युतो॑ दुध्र॒कृतो॑ म॒रुतो॒ भ्राज॑दृष्टयः ॥

English Transliteration

hiraṇyayebhiḥ pavibhiḥ payovṛdha ujjighnanta āpathyo na parvatān | makhā ayāsaḥ svasṛto dhruvacyuto dudhrakṛto maruto bhrājadṛṣṭayaḥ ||

Mantra Audio
Pad Path

हि॒र॒ण्यये॑भिः। प॒विऽभिः॑। प॒यः॒ऽवृधः॑। उत्। जि॒घ्न॒न्ते॒। आ॒ऽप॒थ्यः॑। न। पर्व॑तान्। म॒खाः। अ॒यासः॑। स्व॒ऽसृतः॑। ध्रु॒व॒ऽच्युतः॑। दु॒ध्र॒ऽकृतः॑। म॒रुतः॑। भ्राज॑त्ऽऋष्टयः ॥

Rigveda » Mandal:1» Sukta:64» Mantra:11 | Ashtak:1» Adhyay:5» Varga:8» Mantra:1 | Mandal:1» Anuvak:11» Mantra:11


Reads times

SWAMI DAYANAND SARSWATI

फिर भी वे पूर्वोक्त वायु कैसे हैं, इस विषय का उपदेश अगले मन्त्र में किया है ॥

Word-Meaning: - हे विद्वान् मनुष्यो ! तुम लोग (आपथ्यो न) अच्छे प्रकार (हिरण्ययेभिः) सुवर्ण आदि के योग से प्रकाशरूप (पविभिः) पवित्र चक्रों के रथ से मार्ग में चलने के समान (भ्राजदृष्टयः) जिनसे व्यवहार प्राप्त करानेवाली कान्ति प्रसिद्ध हों (दुध्रकृतः) धारण करनेवाले बलादि के उत्पन्न करने (ध्रुवच्युतः) निश्चल आकाश से चलायमान (स्वसृतः) अपने गुणों को प्राप्त होके चलनेहारे (पयोवृधः) जल वा रात्रि के बढ़ानेवाले (मखाः) यज्ञ के योग्य (अयासः) प्राप्त होने के स्वभाव से युक्त (मरुतः) पवन (पर्वतान्) मेघ वा पर्वतों को (उज्जिघ्नन्ते) नष्ट करते हैं, उन पवनों के गुणों को जान कर अपने कार्यों में संयुक्त करो ॥ ११ ॥
Connotation: - इस मन्त्र में उपमालङ्कार है। मनुष्यों को चाहिये कि जिन वायुओं से वृष्टि आदि की उत्पत्ति होती है, उनका युक्ति के साथ सेवन किया करें ॥ ११ ॥
Reads times

SWAMI DAYANAND SARSWATI

पुनरेते वायवः कीदृशा इत्युपदिश्यते ॥

Anvay:

हे विद्वांसो मनुष्या ! यूयमापथ्यो न हिरण्ययेभिः पविभिः सह समन्ताद्रथेन पथि गच्छन्निव ये भ्राजदृष्टयो दुध्रकृतो ध्रुवच्युतः स्वसृतः पयोवृधो मरुतो पर्वतान् मेघान् शैलान् वोज्जिघ्नन्ते तेषां गुणान् विज्ञायैतान् कार्य्येषु नित्यं संप्रयोजयत ॥ ११ ॥

Word-Meaning: - (हिरण्ययेभिः) तेजोमयैः (पविभिः) वज्रतुल्यैः पवित्रैर्गमनागमनादिसाधनचक्रैः (पयोवृधः) ये पय उदकं रात्रिं वा वर्धयन्ति ते (उत्) उत्कृष्टे (जिघ्नन्ते) हिंसन्ति। अत्र वा छन्दसि सर्वे विधयो भवन्तीत्यदादेशविकल्पः। (आपथ्यः) पथि भवः पथ्यः सर्वतः पथ्य आपथ्यः (न) इव (पर्वतान्) शैलान् मेघान् वा (मखाः) यष्टुमर्हा यज्ञाः (अयासः) प्राप्तिशीलाः (स्वसृतः) ये स्वान् गुणान् सरन्ति प्राप्नुवन्ति ते (ध्रुवच्युतः) ये ध्रुवानपि पदार्थान् च्यावयन्ति निपातयन्ति ते (दुध्रकृतः) ये दुध्राणि धारकाणि बलादीनि कुर्वन्ति ते (मरुतः) वायवः (भ्राजदृष्टयः) भ्राजत्यः प्रदीप्ता ऋष्टयो व्यवहारप्रापिकाः कान्त्यो येभ्यस्ते ॥ ११ ॥
Connotation: - अत्रोपमालङ्कारः। मनुष्यैर्येभ्यो वृष्ट्यादिकं जायते ते वायवो युक्त्या सेवनीयाः ॥ ११ ॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - या मंत्रात उपमालंकार आहे. ज्या वायूंमुळे वृष्टी इत्यादीची उत्पत्ती होते. त्यांचा माणसांनी युक्तीने स्वीकार करावा. ॥ ११ ॥