Go To Mantra

आ नो॑ ना॒वा म॑ती॒नां या॒तं पा॒राय॒ गन्त॑वे । यु॒ञ्जाथा॑मश्विना॒ रथ॑म् ॥

English Transliteration

ā no nāvā matīnāṁ yātam pārāya gantave | yuñjāthām aśvinā ratham ||

Mantra Audio
Pad Path

आ । नः॒ । ना॒वा । म॒ती॒नाम् । या॒तम् । पा॒राय॑ । गन्त॑वे । यु॒ञ्जाथा॑म् । अ॒श्वि॒ना॒ । रथ॑म्॥

Rigveda » Mandal:1» Sukta:46» Mantra:7 | Ashtak:1» Adhyay:3» Varga:34» Mantra:2 | Mandal:1» Anuvak:9» Mantra:7


Reads times

SWAMI DAYANAND SARSWATI

फिर वे क्या करें इस विषय का उपदेश अगले मंत्र में किया है।

Word-Meaning: - हे (अश्विना) व्यवहार करनेवाले कारीगरो ! आप (मतीनाम्) मनुष्यों की (नावा) नौका से (पाराय) पार (गन्तवे) जाने के लिये (नः) हमारे लिये (रथम्) विमान आदि यान समूहों को (युंजाथाम्) युक्त कर चलाइये ॥७॥
Connotation: - मनुष्यों को चाहिये कि रथ से स्थल अर्थात् सूखे में नाव से जल में विमान से आकाश में जाया आया करें ॥७॥
Reads times

SWAMI DAYANAND SARSWATI

(आ) समन्तात् (नः) अस्मान् (नावा) नौकादिना (मतीनाम्) मनुष्याणाम् (यातम्) प्राप्नुतम् (पाराय) परतटम् (गन्तवे) गन्तुम्। अत्र# गत्यर्थकर्मणि० इति *द्वितीयार्थे चतुर्थी। (युंजाथाम्) (अश्विना) व्यवहारव्यापिनौ। अत्र सुपांसुलुग् इत्याकारादेशः। (रथम्) रमणीयं विमानादिकं यानसमूहम् ॥७॥ #[अ० २।३।१२।] *[कर्मणीत्यर्थः। सं०]

Anvay:

पुनस्तौ किं कुर्य्यातामित्युपदिश्यते।

Word-Meaning: - हे अश्विना ! युवां मतीनां नावा पाराय गन्तवे नोऽस्मानायातं रथं च युञ्जाथाम् ॥७॥
Connotation: - मनुष्यै रथेन स्थले नौकया समुद्रे विमानेनाऽकाशे गमनाऽगमने कार्य्ये ॥७॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - माणसांनी रथाने जमिनीवर, नौकेने समुद्रातून व विमानाने आकाशातून गमनागमन करावे. ॥ ७ ॥