Go To Mantra

प्रा॒त॒र्याव्णः॑ सहस्कृत सोम॒पेया॑य सन्त्य । इ॒हाद्य दैव्यं॒ जनं॑ ब॒र्हिरा सा॑दया वसो ॥

English Transliteration

prātaryāvṇaḥ sahaskṛta somapeyāya santya | ihādya daivyaṁ janam barhir ā sādayā vaso ||

Mantra Audio
Pad Path

प्रा॒तः॒याव्नः॑ । स॒हः॒कृ॒त॒ । सो॒म॒पेया॑य । स॒न्त्य॒ । इ॒ह । अ॒द्य । दैव्य॑म् । जन॑म् । ब॒र्हिः । आ । सा॒द॒य॒ । व॒सो॒ इति॑॥

Rigveda » Mandal:1» Sukta:45» Mantra:9 | Ashtak:1» Adhyay:3» Varga:32» Mantra:4 | Mandal:1» Anuvak:9» Mantra:9


Reads times

SWAMI DAYANAND SARSWATI

इसके अनुष्ठान करनेवाला मनुष्य किसके लिये क्या करे, इस विषय का उपदेश अगले मंत्र में किया है।

Word-Meaning: - हे (सहस्कृत) सबको सिद्ध करने (सन्त्य) जो संभजनीय क्रियाओं में कुशल विद्वानों में सज्जन (वसो) श्रेष्ठ गुणों में वसनेवाले विद्वान् ! तू (इह) इस विद्या व्यवहार में (अद्य) आज (सोमपेयाय) सोम रस के पीने के लिये (प्रातर्याव्णः) प्रातःकाल पुरुषार्थ को प्राप्त होनेवाले विद्वानों और (दैव्यम्) विद्वानों में कुशल (जनम्) पुरुषार्थ युक्त धार्मिक मनुष्य और (बर्हिः) उत्तम आसन को (आसादय) प्राप्त कर ॥९॥
Connotation: - जो मनुष्य उत्तम गुण युक्त मनुष्यों ही को उत्तम वस्तु देते हैं ऐसे मनुष्यों ही का संग सब लोग करें कोई भी मनुष्य विद्या वा पुरुषार्थ युक्त मनुष्यों के संग वा उपदेश के विना पवित्र गुण वस्तुओं और सुखों को प्राप्त नहीं हो सकता ॥९॥
Reads times

SWAMI DAYANAND SARSWATI

(प्रातर्याव्णः) ये प्रातः प्रतिदिनं यान्ति पुरुषार्थं गच्छन्ति तान् (सहस्कृत) सहो बलं कृतं येन तत्सम्बुद्धौ (सोमपेयाय) यः सोमो रसश्च पेयः पातुं योग्यश्च तैस्मै (संत्य) सनन्ति सम्भजन्ति ये ते सन्तस्तेषु साधो (इह) अस्मिन् विद्याव्यवहारे (अद्य) अस्मिन् दिने (दैव्यम्) देवेषु विद्वत्सु कुशलम् (जनम्) पुरुषार्थयुक्तं धार्मिकं विपश्चितम् (बर्हिः) उत्तमासनम् (आ) समन्तात् (सादय) आसय। अत्र अन्येषामपि० इति दीर्घः। (वसो) यः श्रेष्ठेषु गुणेषु वसति तत्संबुद्धौ ॥९॥

Anvay:

एतदनुष्ठाता मनुष्यः कस्मै किं कुर्यादित्युपदिश्यते।

Word-Meaning: - हे सहस्कृत सन्त्य वसो विद्वँस्त्वमिहाद्य सोमपेयाय प्रातर्याव्णो दैव्यं जनं बर्हिश्चासादय ॥९॥
Connotation: - ये मनुष्या उत्तमगुणेभ्यो मनुष्येभ्य एवोत्तमानि वस्तूनि ददति तादृशानां सङ्गः सर्वैः कार्य्यः न हि कश्चिदपि विद्यापुरुषार्थयुक्तानां संगोपदेशाभ्यां विना दिव्यानि सुखानि प्राप्तुमर्हति ॥९॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - जी माणसे उत्तम गुणयुक्त माणसांनाच उत्तम वस्तू देतात अशा माणसांचा संग सर्व लोकांनी करावा. कोणताही माणूस विद्या किंवा पुरुषार्थयुक्त माणसांचा संग किंवा उपदेश याशिवाय पवित्र गुण, पवित्र वस्तू व शुद्ध सुख प्राप्त करू शकत नाही. ॥ ९ ॥