Go To Mantra

त्वां चि॑त्रश्रवस्तम॒ हव॑न्ते वि॒क्षु ज॒न्तवः॑ । शो॒चिष्के॑शं पुरुप्रि॒याग्ने॑ ह॒व्याय॒ वोळ्ह॑वे ॥

English Transliteration

tvāṁ citraśravastama havante vikṣu jantavaḥ | śociṣkeśam purupriyāgne havyāya voḻhave ||

Mantra Audio
Pad Path

त्वाम् । चि॒त्र॒श्र॒वः॒त॒म॒ । हव॑न्ते । वि॒क्षु । ज॒न्तवः॑ । शो॒चिःके॑शम् । पु॒रु॒प्रि॒य॒ । अग्ने॑ । ह॒व्याय॑ । वोळ्ह॑वे॥

Rigveda » Mandal:1» Sukta:45» Mantra:6 | Ashtak:1» Adhyay:3» Varga:32» Mantra:1 | Mandal:1» Anuvak:9» Mantra:6


Reads times

SWAMI DAYANAND SARSWATI

फिर उसको किस प्रकार ग्रहण करें, इस विषय का उपदेश अगले मंत्र में किया है।

Word-Meaning: - हे (चित्रश्रवस्तम) अत्यन्त अद्भुत अन्न वा श्रवणों से व्युत्पन्न (पुरुप्रिय) बहुतों को तृप्त करनेवाले (अग्ने) बिजुली के तुल्य विद्याओं में व्यापक विद्वान् ! जो (जन्तवः) प्राणी लोग (विक्षु) प्रजाओं में (वोढवे) विद्या प्राप्ति कराने हारे (हव्याय) ग्रहण करने योग्य पठन पाठनरूप यज्ञ के लिये जिस (शोचिष्केशम्) जिसके पवित्र आचरण हैं उस (त्वाम्) आपको (हवन्ते) ग्रहण करते हैं, वह आप उनको विद्या और शिक्षा देकर विद्वान् और शील युक्त शीघ्र कीजिये ॥६॥
Connotation: - मनुष्यों को उचित हैं कि अनेक गुणयुक्त अग्नि के समान विद्वान् को प्राप्त होके विद्याओं का ग्रहण करें ॥६॥
Reads times

SWAMI DAYANAND SARSWATI

(त्वाम्) (चित्रश्रवस्तम्) चित्राण्यद्भुतानि श्रवांस्यतिशयितान्यन्नादीनि यस्य तत्सम्बुद्धौ (हवन्ते) स्पर्द्धन्ते (विक्षु) प्रजासु (जन्तवः) मनुष्याः। जन्तव इति मनुष्यना०। निघं० २।३। (शोचिष्केशम्) शोचिषः शुद्धाचाराः केशाः प्रकाशका यस्य तम् (पुरुप्रिय) यः पुरून् बहून् प्रीणाति तत्सम्बुद्धौ (अग्ने) विद्वन् (हव्याय) होतुमर्हाय यज्ञाय (वोढवे) विद्याप्रापणाय ॥६॥

Anvay:

पुनस्तं कीदृशं गृह्णीयुरित्युपदिश्यते।

Word-Meaning: - हे चित्रश्रवसस्तम पुरुप्रियाग्ने विद्युदिव विद्वन् ! ये जन्तवो विक्ष वोढवे हव्याय यं शोचिष्केशं त्वां हवन्ते स त्वं तान् विद्यासुशिक्षाप्रदानेन विदुषः सुशीलान् सद्यः संपादय ॥६॥
Connotation: - मनुष्यैरनेकगुणाग्निवद्वर्त्तमानं विद्वांसं प्राप्य विद्याः सततं ग्राह्याः ॥६॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - माणसांनी अनेक गुणांनी युक्त अग्नीप्रमाणे विद्वान बनून विद्या ग्रहण करावी. ॥ ६ ॥