Go To Mantra

स्त॒वि॒ष्यामि॒ त्वाम॒हं विश्व॑स्यामृत भोजन । अग्ने॑ त्रा॒तार॑म॒मृतं॑ मियेध्य॒ यजि॑ष्ठं हव्यवाहन ॥

English Transliteration

staviṣyāmi tvām ahaṁ viśvasyāmṛta bhojana | agne trātāram amṛtam miyedhya yajiṣṭhaṁ havyavāhana ||

Mantra Audio
Pad Path

स्त॒वि॒ष्यामि॑ । त्वाम् । अ॒हम् । विश्व॑स्य । अ॒मृ॒त॒ । भो॒ज॒न॒ । अग्ने॑ । त्रा॒तार॑म् । अ॒मृत॑म् । मि॒ये॒ध्य॒ । यजि॑ष्ठम् । ह॒व्य॒वा॒ह॒न॒॥

Rigveda » Mandal:1» Sukta:44» Mantra:5 | Ashtak:1» Adhyay:3» Varga:28» Mantra:5 | Mandal:1» Anuvak:9» Mantra:5


Reads times

SWAMI DAYANAND SARSWATI

फिर कैसे को ग्रहण करें, इस विषय का उपदेश अगले मंत्र में किया है।

Word-Meaning: - (अमृत) अविनाशिस्वरूप (भोजन) पालनकर्त्ता (मियेध्य) प्रमाण करने (हव्यवाहन) लेने देने योग्य पदार्थों को प्राप्त करानेवाले (अग्ने) परमेश्वर (अहम्) मैं (विश्वस्य) सब जगत् के (त्रातारम्) रक्षा (यजिष्ठम्) अत्यन्त यजन करनेवाले (अमृतम्) नित्य स्वरूप (त्वा) तुझ ही की (स्तविष्यामि) स्तुति करूंगा ॥५॥
Connotation: - विद्वानों को योग्य है कि इस सब जगत् के रक्षक मोक्ष देने, विद्या काम आनन्द के देने वा वा उपासना करने योग्य परमेश्वर को छोड़ अन्य किसी का भी ईश्वरभाव से आश्रय न करें ॥५॥
Reads times

SWAMI DAYANAND SARSWATI

(स्तविष्यामि) स्तोष्यामि (त्वाम्) जगदीश्वरम् (अहम्) (विश्वस्य) समस्तस्य संसारस्य (अमृत) अविनाशिन् (भोजन) पालक (अग्ने) स्वप्रकाशेश्वर (त्रातारम्) अभिरक्षितारम् (अमृतम्) नाशरहितं सदा मुक्तम् (भियेध्य) दुःखानां प्रक्षेप्तः (यजिष्ठम्) सुखानामतिशयितं दातारम् (हव्यवाहन) यो हव्यानि होतुं दातुमर्हाणि द्रव्याणि सुखसाधकानि वहति प्रापयति तत्सम्बुद्धौ ॥५॥

Anvay:

पुनस्तं कीदृशं स्वीकुर्य्युरित्युपदिश्यते।

Word-Meaning: - हे अमृत भोजन मियेध्य हव्यवाहनाऽग्ने ! जगदीश्वराऽहं विश्वस्य त्रातारं यजिष्ठममृतं त्वां स्तविष्यामि स्तोष्यामि नान्यं कदाचित् ॥५॥
Connotation: - नहि विद्वद्भिरस्य सर्वस्य रक्षकं मोक्षदातारं विद्याकामानन्दप्रदं सेवनीयं परमेश्वरं हित्वा कस्यापीश्वरत्वेनाऽऽश्रयः स्तुतिर्वा कदापि कर्त्तव्या ॥५॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - विद्वानांनी या जगाचा रक्षक, मोक्षदायक, विद्या, कामना आनंद यांचा दाता, उपासना करण्यायोग्य परमेश्वराला सोडून इतर कुणाचाही ईश्वर समजून आश्रय घेऊ नये. ॥ ५ ॥