Go To Mantra

यु॒ष्मेषि॑तो मरुतो॒ मर्त्ये॑षित॒ आ यो नो॒ अभ्व॒ ईष॑ते । वि तं यु॑योत॒ शव॑सा॒ व्योज॑सा॒ वि यु॒ष्माका॑भिरू॒तिभिः॑ ॥

English Transliteration

yuṣmeṣito maruto martyeṣita ā yo no abhva īṣate | vi taṁ yuyota śavasā vy ojasā vi yuṣmākābhir ūtibhiḥ ||

Mantra Audio
Pad Path

यु॒ष्माइ॑षि॑तः । म॒रु॒तः॒ । मर्त्य॑इषितः । आ । यः । नः॒ । अभ्वः॑ । ईष॑ते । वि । तम् । यु॒यो॒त॒ । शव॑सा । वि । ओज॑सा । वि । यु॒ष्माका॑भिः । ऊ॒तिभिः॑॥

Rigveda » Mandal:1» Sukta:39» Mantra:8 | Ashtak:1» Adhyay:3» Varga:19» Mantra:3 | Mandal:1» Anuvak:8» Mantra:8


Reads times

SWAMI DAYANAND SARSWATI

फिर तुमको उनसे क्या सिद्ध करना चाहिये, इस विषय का उपदेश अगले मंत्र में किया है।

Word-Meaning: - हे (मरुतः) विद्वानों ! तुम (यः) जो (अभ्वः) विरोधी मित्र भाव रहित (युष्मेषितः) तुम लोगों को जीतने और (मर्त्येषितः) मनुष्यों से विजय की इच्छा करनेवाला शत्रु (नः) हम लोगों को (ईषते) मारता है उसको (शवसा) बलयुक्त सेना वा (व्योजसा) अनेक प्रकार के पराक्रम और (युष्माकाभिः) तुम्हारी कृपापात्र (ऊतिभिः) रक्षा प्रीति तृप्ति ज्ञान आदिकों से युक्त सेनाओं से (वियुयोत) विशेषता से दूर कर दीजिये ॥८॥
Connotation: - मनुष्यों को उचित है कि जो स्वार्थी परोपकार से रहित दूसरे को पीड़ा देने में अत्यन्त प्रसन्न शत्रु हैं उनको विद्या वा शिक्षा के द्वारा खोटे कर्मों से निवृत्त कर वा उत्तम सेना बल को संपादन युद्ध से जीत निवारण करके सबके हित का विस्तार करना चाहिये ॥८॥
Reads times

SWAMI DAYANAND SARSWATI

(युष्मेषितः) यो युष्माभिर्जेतुमिषितः सः। अत्र छान्दसो वर्णलोपो वा इति दकारलोपः। इमं सुगमपक्षं विहाय सायणाचार्येण प्रत्ययलक्षणादिकोलाहलः कृतः (मरुतः) ऋत्विजः। मरुत इति ऋत्विङ् नामसु पठितम्। निघं० ३।१८। (मर्त्येषितः) मर्त्यैः सेनास्थैरितरैश्चेषितो विजयः (आ) समन्तात् यः शत्रुः (नः) अस्मान् (अभ्वः) यो विरोधी मित्रो न भवति सः (ईषते) हिनस्ति (वि) विगतार्थे (तम्) शत्रुम् (युयोत) पृथक् कुरुत। अत्र बहुलं छन्दसि इति शपः श्लुः। तप्तनप्तन० इति तबादेशः। (शवसा) बलयुक्तसैन्येन (वि) विविधार्थे (ओजसा) पराक्रमेण (वि) विशिष्टार्थे (युष्माकाभिः) युस्माभिरनुकंपिताभिः सेनाभिः (ऊतिभिः) रक्षाप्रीतितृप्त्यवगमप्रवेशयुक्ताभिः ॥८॥

Anvay:

पुनः युष्माभिस्तेभ्यः किं साधनीयमित्युपदिश्यते।

Word-Meaning: - हे मरुतो ! यूयं योऽभ्वो युष्मेषितो मर्त्येषितः शत्रुर्नोस्मानीषते तं शवसा व्योजसा युष्माकाभिरूतिभिर्वियुयोत ॥८॥
Connotation: - मनुष्यैर्ये स्वार्थिनः परोपकारविरहाः परपीडारता अरयः सन्ति तान् विद्याशिक्षाभ्यां दुष्कर्मभ्यो निवर्त्याऽथवा परमे सेनाबले संपाद्य युद्धेन विजित्य निवार्य सर्वहितं सुखं विस्तारणीयम् ॥८॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - स्वार्थी व परोपकाररहित, दुसऱ्याला त्रास देताना प्रसन्न होणारे लोक शत्रू असतात. हे माणसांनी जाणावे. त्यांना विद्या व शिक्षणाद्वारे खोट्या कर्मापासून निवृत्त करावे. उत्तम सेना बल संपादन करून युद्धात जिंकून त्यांचे निवारण करावे व सर्वांच्या हिताचा विस्तार करावा. ॥ ८ ॥