Go To Mantra

ऊ॒र्ध्व ऊ॒ षु ण॑ ऊ॒तये॒ तिष्ठा॑ दे॒वो न स॑वि॒ता । ऊ॒र्ध्वो वाज॑स्य॒ सनि॑ता॒ यद॒ञ्जिभि॑र्वा॒घद्भि॑र्वि॒ह्वया॑महे ॥

English Transliteration

ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na savitā | ūrdhvo vājasya sanitā yad añjibhir vāghadbhir vihvayāmahe ||

Mantra Audio
Pad Path

ऊ॒र्ध्वः । ऊँ॒ इति॑ । सु । नः॒ । ऊ॒तये॑ । तिष्ठ॑ । दे॒वः । न । स॒वि॒ता । ऊ॒र्ध्वः । वाज॑स्य । सनि॑ता । यत् । अ॒ञ्जिभिः॑ । वा॒घत्भिः॑ । वि॒ह्वया॑महे॥

Rigveda » Mandal:1» Sukta:36» Mantra:13 | Ashtak:1» Adhyay:3» Varga:10» Mantra:3 | Mandal:1» Anuvak:8» Mantra:13


Reads times

SWAMI DAYANAND SARSWATI

फिर वह सभाध्यक्ष कैसा होता है, इस विषय का उपदेश अगले मंत्र में किया है।

Word-Meaning: - हे सभापते ! आप (देवः) सबको प्रकाशित करने हारे (सविता) सूर्य लोक के (न) समान (नः) हम लोगों की रक्षा आदि के लिये (ऊर्ध्वः) ऊंचे आसन पर (सुतिष्ठ) सुशोभित हूजिये (उ) और (ऊर्ध्वः) उन्नति को प्राप्त हुए (वाजस्य) युद्ध के (सविता) सेवनेवाले हूजिये इस लिये हम लोग (अञ्जिभिः) यज्ञ के साधनों को प्रसिद्ध करने तथा (वाद्यद्भिः) सब ऋतुओं में यज्ञ करनेवाले विद्वानों के साथ (विह्वयामहे) विविधप्रकार के शब्दों से आपकी स्तुति करते हैं ॥१३॥
Connotation: - सूर्य्य के समान अतितेजस्वी सभापति को चाहिये कि संग्राम सेवन से दुष्ट शत्रुओं को हटा के सब प्राणियों की रक्षा के लिये प्रसिद्ध विद्वानों के साथ सभा के बीच में ऊंचे आसन पर बैठे ॥१३॥
Reads times

SWAMI DAYANAND SARSWATI

(ऊर्ध्वः) उच्चासने (ऊँ) च (सु) शोभने। अत्र सोरुपसर्गस्य ग्रहणं न किंतु सुञो निपातस्य तेन इकः सुञि। अ० ६।३।१३४। इतिसंहितायामुकारस्यदीर्घः। सुञः। ८।३।१०७। इतिमूर्द्धन्यादेशश्च। (नः) अस्माकम्। नश्चधातुस्थोरुषुभ्यः अ० ८।४।२६। इति णत्वम्। (ऊतये) रक्षणाद्याय (तिष्ठ) अत्र द्वचोतस्तिङ इतिदीर्घश्च। (देवः) द्योतकः (न) इव (सविता) सूर्यलोकः (ऊर्ध्वः) उन्नतस्सन् (वाजस्य) संग्रामस्य (सनिता) संभक्ता सेवकः (यत्) यस्मात् (अंजिभिः) अञ्जसाधनानिप्रकटयद्भिः। सर्वधातुभ्य इन्। उ० ४।१२३। इति कर्त्तरीन् प्रत्ययः। (वाद्यद्भिः) विद्वद्भिर्मेधाविभिः वाद्यत इति मेधाविनामसु पठितम्। निघं० ३।१५। (विह्वयामहे) विविधैः शब्दैः स्तुमः ॥१३॥

Anvay:

पुनः स कथंभूत इत्युपदिश्यते।

Word-Meaning: - हे सभापते त्वं सविता देवो नेव नोऽस्माकमूतय ऊर्ध्वः सुतिष्ठ। उ चोर्ध्वः सन् वाजस्य सनिता भवातो वयमंजिभिर्वाद्यद्भिस्सह त्वां विह्वयामहे ॥१३॥
Connotation: - सूर्य्यवदुत्कृष्टतेजसा सभापतिना संग्रामसेवने न दुष्टशत्रून्निवार्य्य सर्वेषां प्राणिनामूतये यज्ञसाधकैर्विद्वद्भिः सहात्युच्चासने स्थातव्यम् ॥१३॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - सूर्याप्रमाणे अति तेजस्वी सभापतीने युद्ध करून दुष्ट शत्रूंना हरवून सर्व प्राण्यांचे रक्षण करण्यासाठी प्रसिद्ध विद्वानांबरोबर सभेत उच्च आसनावर बसावे. ॥ १३ ॥