Go To Mantra

मन्दा॑महे॒ दश॑तयस्य धा॒सेर्द्विर्यत्पञ्च॒ बिभ्र॑तो॒ यन्त्यन्ना॑। किमि॒ष्टाश्व॑ इ॒ष्टर॑श्मिरे॒त ई॑शा॒नास॒स्तरु॑ष ऋञ्जते॒ नॄन् ॥

English Transliteration

mandāmahe daśatayasya dhāser dvir yat pañca bibhrato yanty annā | kim iṣṭāśva iṣṭaraśmir eta īśānāsas taruṣa ṛñjate nṝn ||

Mantra Audio
Pad Path

मन्दा॑महे। दश॑ऽतयस्य। धा॒सेः। द्विः। यत्। पञ्च॑। बिभ्र॑तः। यन्ति॑। अन्ना॑। किम्। इ॒ष्टऽअ॑श्वः। इ॒ष्टऽर॑श्मिः। ए॒ते। ई॒शा॒नासः॑। तरु॑षः। ऋ॒ञ्ज॒ते॒। नॄन् ॥ १.१२२.१३

Rigveda » Mandal:1» Sukta:122» Mantra:13 | Ashtak:2» Adhyay:1» Varga:3» Mantra:3 | Mandal:1» Anuvak:18» Mantra:13


Reads times

SWAMI DAYANAND SARSWATI

फिर उसी विषय को अगले मन्त्र में कहा है ।

Word-Meaning: - (यत्) जो (पञ्च) पढ़ाने, उपदेश करने, पढ़ने और उपदेश सुननेवाले तथा सामान्य मनुष्य (दशतयस्य) दश प्रकार के (धासेः) विद्या सुख का धारण करनेवाले विद्वान् की विद्या को और (अन्ना) अच्छे संस्कार से सिद्ध किये हुए अन्नों को (द्विः) दो बार (यन्ति) प्राप्त होते हैं वा जो (एते) ये (ईशानासः) समर्थ (तरुषः) अविद्या अज्ञान में डुबानेवालों को (ऋञ्जते) प्रसिद्ध करते हैं उन (बिभ्रतः) विद्या सुख से सबकी पुष्टि (नॄन्) और विद्याओं की प्राप्ते करानेहारे मनुष्यों की हम लोग (मन्दामहे) स्तुति करते हैं, उनकी शिक्षा को पाकर मनुष्य (इष्टाश्वः) जिसको घोड़े प्राप्त हुए वा (इष्टरश्मिः) जिसने कला यन्त्रादिकों की किरणें जोड़ीं, ऐसा (किम्) क्या नहीं होता है ? ॥ १३ ॥
Connotation: - जो अच्छी शिक्षा से सबको विद्वान् करते हुए साधनों से चाहे हुए को सिद्ध करनेवाले समर्थ विद्वानों का सेवन नहीं करते, वे अभीष्ट सुख को भी नहीं प्राप्त होते हैं ॥ १३ ॥
Reads times

SWAMI DAYANAND SARSWATI

पुनस्तमेव विषयमाह ।

Anvay:

यद्ये पञ्च दशतयस्य धासेर्विद्यामन्ना च द्विर्यन्ति य एत ईशानासस्तरुष ऋञ्जते प्रसाध्नुवन्ति तान् बिभ्रतो नॄन् जनान् वयं मन्दामहे तच्छिक्षां प्राप्य जन इष्टाश्व इष्टरश्मिः किं न जायते ? ॥ १३ ॥

Word-Meaning: - (मन्दामहे) स्तुमः (दशतयस्य) दशविधस्य (धासेः) विद्यासुखधारकस्य विदुषः (द्विः) द्विवारम् (यत्) (पञ्च) अध्यापकोपदेशकाऽध्येत्र्युपदेश्यसामान्याः (बिभ्रतः) विद्यासुखेन सर्वान् पुष्यतः (यन्ति) प्राप्नुवन्ति (अन्ना) सुसंस्कृतान्यन्नानि (किम्) प्रश्ने (इष्टाश्वः) इष्टाः सङ्गता अश्वा यस्य सः (इष्टरश्मिः) इष्टाः संयोजिता रश्मयो येन (एते) (ईशानासः) समर्थाः (तरुषः) अविद्यासंप्लवकान् (ऋञ्जते) (नॄन्) विद्यानायकान् ॥ १३ ॥
Connotation: - ये सुशिक्षया सर्वान् विदुषः कुर्वन्तः साधनैरिष्ठसाधकान् समर्थान् विदुषो न सेवन्ते त इष्टं सुखमपि न लभन्ते ॥ १३ ॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - जे सुशिक्षणाने सर्वांना विद्वान करणाऱ्या व साधनांसह वांछित सिद्ध करणाऱ्या समर्थ विद्वानांचा स्वीकार करीत नाहीत. ते अभीष्ट सुख ही प्राप्त करू शकत नाहीत. ॥ १३ ॥