Go To Mantra

याभि॒: शंता॑ती॒ भव॑थो ददा॒शुषे॑ भु॒ज्युं याभि॒रव॑थो॒ याभि॒रध्रि॑गुम्। ओ॒म्याव॑तीं सु॒भरा॑मृत॒स्तुभं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

English Transliteration

yābhiḥ śaṁtātī bhavatho dadāśuṣe bhujyuṁ yābhir avatho yābhir adhrigum | omyāvatīṁ subharām ṛtastubhaṁ tābhir ū ṣu ūtibhir aśvinā gatam ||

Mantra Audio
Pad Path

याभिः॑। शन्ता॑ती॒ इति॒ शम्ऽता॑ती। भव॑थः। द॒दा॒शुषे॑। भु॒ज्युम्। याभिः॑। अव॑थः। याभिः॑। अध्रि॑ऽगुम्। ओ॒म्याऽव॑तीम्। सु॒ऽभरा॑म्। ऋ॒त॒ऽस्तुभ॑म्। ताभिः॑। ऊँ॒ इति॑। सु। ऊ॒तिऽभिः॑। अ॒श्वि॒ना॒। आ। ग॒त॒म् ॥ १.११२.२०

Rigveda » Mandal:1» Sukta:112» Mantra:20 | Ashtak:1» Adhyay:7» Varga:36» Mantra:5 | Mandal:1» Anuvak:16» Mantra:20


Reads times

SWAMI DAYANAND SARSWATI

अब सभाध्यक्ष आदि राजपुरुषों को कैसा होना चाहिये, इस विषय को अगले मन्त्र में कहा है ।

Word-Meaning: - हे (अश्विना) सभा और सेना के अधीशो ! तुम दोनों (ददाशुषे) विद्या और सुख देनेवाले के लिये (याभिः) जिन (ऊतिभिः) रक्षा आदि क्रियाओं से (शन्ताती) सुख के कर्त्ता (भवतः) होते वा (याभिः) जिन रक्षाओं से (भुज्युम्) सुख के भोक्ता वा पालन करनेहारे की (अवथः) रक्षा करते वा (याभिः) जिन रक्षाओं से (अध्रिगुम्) परमैश्वर्यवाले इन्द्र और (ओम्यावतीम्) रक्षा करनेहारे विद्वानों में उत्पन्न जो उत्तम विद्या उससे युक्त (सुभराम्) जिससे कि अच्छे प्रकार सुखों का (ऋतस्तुभम्) और सत्य का धारण होता है उस नीति की रक्षा करते हो, (ताभिरु) उन्हीं रक्षाओं से सत्य को (सु, आ, गतम्) अच्छे प्रकार प्राप्त होओ ॥ २० ॥
Connotation: - राजादि राजपुरुषों को योग्य है कि सबको सुख देवें और आप्त पुरुषों की विद्या और नीति को धारण कर कल्याण को प्राप्त होवें ॥ २० ॥
Reads times

SWAMI DAYANAND SARSWATI

अथ सभाध्यक्षादिराजपुरुषैः कथं भवितव्यमित्याह ।

Anvay:

हे अश्विना सभासेनेशौ युवां ददाशुषे याभिरूतिभिः शन्ताती भवथो भवतं याभिर्भुज्युमवथोऽवतं याभिरध्रिगुमोम्यावतीमृतस्तुभं सुभरां नीतिमवथोऽवतं ताभिरु ऊतिभिः सत्यं स्वागतम् ॥ २० ॥

Word-Meaning: - (याभिः) (शन्ताती) शं सुखस्य कर्त्तारौ। अत्र शिवशमरिष्टस्य करे। अ० ४। ४। १४३। इति तातिल् प्रत्ययः। (भवथः) भवतम् (ददाशुषे) विद्यासुखे दातुं शीलाय (भुज्युम्) सुखस्य भोक्तारं पालकं वा (याभिः) (अवथः) (याभिः) (अध्रिगुम्) इन्द्रं परमैश्वर्यवन्तम्। इन्द्रोऽप्यध्रिगुरुच्यते। निरु० ५। ११। (ओम्यावतीम्) अवन्ति त ओमास्तेषु भवा प्रशस्ता विद्या तद्वतीम् (सुभराम्) सुष्ठु बिभ्रति सुखानि यया ताम् (ऋतस्तुभम्) यया ऋतं स्तोभते स्तभ्नाति धरति (ताभिः०) (इति पूर्ववत्) ॥ २० ॥
Connotation: - राजादिभिः राजपुरुषैः सर्वस्य सुखकारिभिर्भवितव्यम्। आप्तविद्यानीति धृत्वा मङ्गलमाप्तव्यम् ॥ २० ॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - राजा इत्यादी राजपुरुषांनी सर्वांना सुख द्यावे व आप्त पुरुषांची विद्या व नीती धारण करून कल्याण करून घ्यावे. ॥ २० ॥