वांछित मन्त्र चुनें

वस॑व॒स्त्रयो॑दशाक्षरेण त्रयोद॒शꣳ स्तोम॒मुद॑जयँ॒स्तमुज्जे॑षꣳ रु॒द्राश्चतु॑र्दशाक्षरेण चतुर्द॒शꣳ स्तोम॒मुद॑जयँ॒स्तमुज्जे॑षमादि॒त्याः पञ्च॑दशाक्षरेण पञ्चद॒शꣳ स्तोम॒मुद॑जयँ॒स्तामुज्जे॑ष॒मदि॑तिः॒ षोड॑शाक्षरेण षोड॒शꣳस्तोम॒मुद॑जय॒त् तमुज्जे॑षं प्र॒जाप॑तिः स॒प्तद॑शाक्षरेण सप्तद॒शꣳ स्तोम॒मुद॑जय॒त् तमुज्जे॑षम् ॥३४॥

मन्त्र उच्चारण
पद पाठ

वस॑वः। त्रयो॑दशाक्षरे॒णेति॒ त्रयो॑दशऽअक्षरेण। त्र॒यो॒द॒शमिति॑ त्रयःऽद॒शम्। स्तोम॑म्। उत्। अ॒ज॒य॒न्। तम्। उत्। जे॒ष॒म्। रु॒द्राः। चतु॑र्दशाक्षरे॒णेति॒ चतु॑र्दशऽअक्षरेण। च॒तु॒र्द॒शमिति॑ चतुःऽद॒शम्। स्तोम॑म्। उत्। अ॒ज॒य॒न्। तम्। उत्। जे॒ष॒म्। आ॒दि॒त्याः। पञ्च॑दशाक्षरे॒णेति॒ पञ्च॑दशऽअक्षरेण। प॒ञ्च॒द॒शमिति॒ पञ्चऽद॒शम्। स्तोम॑म्। उत्। अ॒ज॒य॒न्। तम्। उत्। जे॒ष॒म्। अदि॑तिः। षोड॑शाक्षरे॒णेति॒ षोड॑शऽअक्षरेण। षो॒ड॒शम्। स्तोम॑म्। उत्। अ॒ज॒यत्। तम्। उत्। जे॒ष॒म्। प्र॒जाप॑ति॒रिति॑ प्र॒जाऽप॑तिः। स॒प्त॑दशाक्षरे॒णेति स॒प्तद॑शऽअक्षरेण। स॒प्त॒द॒श॒मिति॑ सप्तऽद॒शम्। स्तोम॑म्। उत्। अ॒ज॒य॒त्। तम्। उत्। जे॒ष॒म् ॥३४॥

यजुर्वेद » अध्याय:9» मन्त्र:34


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

फिर भी राजा और प्रजा के धर्म्म कार्य्य का उपदेश अगले मन्त्र में किया है ॥

पदार्थान्वयभाषाः - हे राजादि सभ्यजनो ! (वसवः) चौबीस वर्ष तक ब्रह्मचर्य्य से विद्या पढ़नेवाले विद्वानो ! आप लोग जैसे (त्रयोदशाक्षरेण) तेरह अक्षरों की आसुरी अनुष्टुप् वेदस्थ छन्द से जिस (त्रयोदशम्) दश प्राण, जीव, महत्तत्त्व और अव्यक्त कारणरूप (स्तोमम्) प्रशंसा के योग्य पदार्थ समूह को (उदजयन्) श्रेष्ठता से जानें, वैसे (तम्) उसको मैं भी (उज्जेषम्) उत्तमता से जानूँ। हे बल, पराक्रम और पुरुषार्थयुक्त (रुद्राः) चवालीस वर्ष पर्यन्त ब्रह्मचर्य्य से विद्या पढ़नेहारे विद्वानो ! जैसे आप (चतुर्दशाक्षरेण) चौदह अक्षरों की साम्नी उष्णिक् छन्द से (चतुर्दशम्) दश इन्द्रिय, मन, बुद्धि, चित्त और अहंकाररूप (स्तोमम्) प्रशंसा के योग्य पदार्थविद्या को (उदजयन्) प्रशंसित करें, वैसे मैं भी (तम्) उसको (उज्जेषम्) प्रशंसित करूँ। हे (आदित्याः) अड़तालीस वर्ष ब्रह्मचर्य्य से समस्त विद्याओं को ग्रहण करनेहारे पूर्ण विद्या से शरीर और आत्मा के समस्त बल से युक्त सूर्य्य के समान प्रकाशमान विद्वानो ! आप लोग जैसे (पञ्चदशाक्षरेण) पन्द्रह अक्षरों की आसुरी गायत्री से (पञ्चदशम्) चार वेद, चार उपवेद अर्थात् आयुर्वेद, धनुर्वेद, गान्धर्ववेद (गानविद्या) तथा अर्थवेद (शिल्पशास्त्र) छः अङ्ग (शिक्षा, कल्प, व्याकरण, निरुक्त, छन्द और ज्योतिष) मिल के चौदह, उनका संख्यापूरक पन्द्रहवाँ क्रियाकुशलतारूप (स्तोमम्) स्तुति के योग्य को (उदजयन्) अच्छे प्रकार से जानें, वैसे मैं भी (तम्) उसको (उज्जेषम्) अच्छे प्रकार से जानूँ। हे (अदितिः) आत्मारूप से नाशरहित सभाध्यक्ष राजा की विदुषी स्त्री अखण्डित ऐश्वर्ययुक्त ! आप जैसे (षोडशाक्षरेण) सोलह अक्षर की साम्नी अनुष्टुप् से (षोडशम्) प्रमाण, प्रमेय, संशय, प्रयोजन, दृष्टान्त, सिद्धान्त, अवयव, तर्क, निर्णय, वाद, जल्प, वितण्डा, हेत्वाभास, छल, जाति और निग्रहस्थान इन सोलह पदार्थों की व्याख्यायुक्त (स्तोमम्) प्रशंसा के योग्य को (उदजयत्) उत्तमता से जानें, वैसे मैं भी (तम्) उसको (उज्जेषम्) उत्तमता से जानूँ। हे नरेश ! (प्रजापतिः) प्रजा के रक्षक आप जैसे (सप्तदशाक्षरेण) सत्रह अक्षरों की निचृदार्षी छन्द से (सप्तदशम्) चार वर्ण, चार आश्रम, सुनना, विचारना, ध्यान करना, अप्राप्त की इच्छा, प्राप्त का रक्षण, रक्षित का बढ़ाना, बढ़े हुए को अच्छे मार्ग सबके उपकार में खर्च करना, यह चार प्रकार का पुरुषार्थ और मोक्ष के अनुष्ठानरूप (स्तोमम्) अच्छे प्रकार प्रशंसनीय को उत्तमता से जानें, वैसे मैं भी उसको (उज्जेषम्) उत्तमता से जानूँ ॥३४॥
भावार्थभाषाः - हे मनुष्य लोगो ! इन चार मन्त्रों से जितना राजा और प्रजा का धर्म कहा, उसका अनुष्ठान कर तुम सुखी होओ ॥३४॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

पुनरपि राजप्रजाधर्मकृत्यमाह ॥

अन्वय:

(वसवः) कृतचतुर्विंशतिवर्षब्रह्मचर्य्येण गृहीतविद्याः (त्रयोदशाक्षरेण) आसुर्याऽनुष्टुभा (त्रयोदशम्) दशप्राणजीवमहत्तत्त्वानां संख्यापूरकमव्यक्तं कारणम् (स्तोमम्) स्तोतुं योग्यम् (उत्) (अजयन्) (तम्) (उत्) (जेषम्) (रुद्राः) कृतेन चतुश्चत्वारिंशद्वर्षब्रह्मचर्य्येणाधीतविद्याः (चतुर्दशाक्षरेण) साम्न्युष्णिहा (चतुर्दशम्) दशेन्द्रियमनोबुद्धिचित्तानां संख्यापूरकमहङ्कारम् (स्तोमम्) स्तवनीयम् (उत्) (अजयन्) (तम्) (उत्) (जेषम्) (आदित्याः) समाचरितेनाष्टचत्वारिंशद्वर्षपरिमितब्रह्मचर्य्येण गृहीतसमस्तविद्याः (पञ्चदशाक्षरेण) आसुर्य्या गायत्र्या (पञ्चदशम्) चत्वारो वेदाश्चत्वार उपवेदाः षडङ्गानि च मिलित्वा चर्तुदशविद्यास्तासां संख्यापूरकं क्रियाकौशलम् (स्तोमम्) स्तोतुमर्हम् (उत्) (अजयन्) (तम्) (उत्) (जेषम्) (अदितिः) अविद्यामाना दितिर्नाशो यस्याः सा राजपत्नी (षोडशाऽक्षरेण) साम्न्यानुष्टुभा (षोडशम्) प्रमाणादिपदार्थसमूहम् (स्तोमम्) प्रशंसनीयम् (उत्) (अजयत्) (तम्) (उत्) (जेषम्) (प्रजापतिः) प्रजायाः पालकः (सप्तदशाक्षरेण) निचृदार्च्या गायत्र्या (सप्तदशम्) चत्वारो वर्णाश्चत्वार आश्रमाः श्रवणमनननिदध्यासनानि च कर्माणि। अलब्धस्य लिप्सा, लब्धस्य प्रयत्नेन रक्षणम्, रक्षितस्य वृद्धिः, वृद्धस्य सन्मार्गे सर्वोपकारके सत्कर्मणि व्ययकरणमेव चतुर्विधः पुरुषार्थः, मोक्षाऽनुष्ठानं चेति सप्तदशम् (स्तोमम्) अतिप्रशंसनीयम् (उत्) उत्कृष्टरीत्या (अजयत्) उत्कर्षेत् (तम्) (उत्) (जेषम्) उत्कृष्टरीत्या ॥ मन्त्रोऽयं शत०(५.२.२.१७) व्याख्यातः ॥३४॥

पदार्थान्वयभाषाः - हे राजादयः सभ्या वसवो जनाः ! भवन्तो यथा त्रयोदशाक्षरेण यं त्रयोदशं स्तोममुदजयंस्तथाऽहमप्युज्जेषम्। हे बलवीर्य्यवन्तः पुरुषार्थिनो रुद्राः ! भवन्तो यथा चतुर्दशाक्षरेण यं चतुर्दशं स्तोममुदजयंस्तथा तमहमप्युज्जेषम्। हे पूर्णविद्यया शरीरात्माखिलबला आदित्याः ! भवन्तो यथा पञ्चदशाक्षरेण यं पञ्चदशं स्तोममुदजयँस्तथा तमहमप्युज्जेषम्। हे सभाध्यक्षस्य राज्ञः पत्न्यदिते अखण्डितैश्वर्य्या भवती यथा षोडशाक्षरेण यं षोडशं स्तोममुदजयत्, तथा तमहमप्युज्जेषम्। हे सर्वाभिरक्षक सज्जन नरेश प्रजापतिर्भवान् यथा सप्तदशाक्षरेण यं सप्तदशं स्तोममुदजयत् तथा तमहमप्युज्जेषम् ॥३४॥
भावार्थभाषाः - हे मनुष्या ! एतैश्चतुर्भिर्मन्त्रैर्यावान् राजप्रजाधर्मो विहितस्तमनुष्ठाय यूयं सुखिनो भवत ॥३४॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - हे माणसांनो ! या चार मंत्रांतून राजा व प्रजेचा जेवढा धर्म सांगितलेला आहे त्याचे पालन करून तुम्ही सुखी व्हा.