वांछित मन्त्र चुनें

सु॒गा वो॑ देवाः॒ सद॑नाऽअकर्म॒ यऽआ॑ज॒ग्मेदꣳ सव॑नं जुषा॒णाः। भ॑रमाणा॒ वह॑माना ह॒वीष्य॒स्मे ध॑त्त वसवो॒ वसू॑नि॒ स्वाहा॑ ॥१८॥

मन्त्र उच्चारण
पद पाठ

सु॒गेति॑ सु॒ऽगा। वः॒। दे॒वाः॒। सद॑ना। अ॒क॒र्म॒। ये। आ॒ज॒ग्मेत्या॑ऽज॒ग्म। इ॒दम्। सव॑नम्। जु॒षा॒णाः। भर॑माणाः। वह॑मानाः। ह॒वीꣳषि॑। अ॒स्मेऽइत्य॒स्मे। ध॒त्त॒। व॒स॒वः॒। वसू॑नि। स्वाहा॑ ॥१८॥

यजुर्वेद » अध्याय:8» मन्त्र:18


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

फिर गृहकर्म का उपदेश अगले मन्त्र में किया है ॥

पदार्थान्वयभाषाः - हे (वसवः) श्रेष्ठ गुणों में रमण करनेवाले (देवाः) व्यवहारी जनो ! (ये) जो (स्वाहा) उत्तम क्रिया से (इदम्) इस (सवनम्) ऐश्वर्य का (जुषाणाः) सेवन (भरमाणाः) धारण करने (वहमानाः) औरों से प्राप्त होते हुए हम लोग तुम्हारे लिये (सुगा) अच्छी प्रकार प्राप्त होने योग्य (सदना) जिनके निमित्त पुरुषार्थ किया जाता है, उन (हवींषि) देने-लेने योग्य (वसूनि) धनों को (अकर्म) प्रकट कर रहे और (आजग्म) प्राप्त हुए हैं, (अस्मे) हमारे लिये उन (वसूनि) धनों को आप (धत्त) धरो ॥१८॥
भावार्थभाषाः - जैसे पिता, पति, श्वशुर, सासू, मित्र और स्वामी, पुत्र, कन्या, स्त्री, स्नुषा, सखा और भृत्यों का पालन करते हुए सुख देते हैं, वैसे पुत्रादि भी इनकी सेवा करना उचित समझें ॥१८॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

पुनर्गृहकृत्यमाह ॥

अन्वय:

(सुगा) सुष्ठु गन्तुं प्राप्तुं योग्यानि, अत्र शेश्छन्दसि बहुलम्। (अष्टा०६.१.७०) इति लुक् (वः) युष्माकम् (देवाः) व्यवहरमाणाः (सदना) सीदन्ति गच्छन्ति पुरुषार्थेन येषु तानि गृहाणि (अकर्म्म) अकार्ष्म, कुर्याम, अत्र डुकृञ् धातोर्लुङि मन्त्रे घस०। (अष्टा०२.४.८०) इत्यादिना च्लेर्लुक् (ये) (आजग्म) प्राप्नुवन्तु (इदम्) प्रत्यक्षम् (सवनम्) ऐश्वर्यम् (जुषाणाः) सेवमानाः (भरमाणाः) धरमाणाः (वहमानाः) प्राप्नुवन्तः (हवींषि) दातुमादातुमर्हाणि (अस्मे) अस्मभ्यम्। अत्र भ्यसः स्थाने सुपां सुलुक्। (अष्टा०७.१.३९) इति शे इत्यादेशः (धत्त) धरत (वसवः) ये वसन्ति सद्गुणकर्मसु ते (वसूनि) धनानि, वस्विति धननामसु पठितम्। (निघं०२.१०) (स्वाहा) श्रेष्ठक्रियया। अयं मन्त्रः (शत०४.४.४.१०) व्याख्यातः ॥१८॥ यास्कमुनिरत्राह−सुगा वो देवाः सदनमकर्म्म य आजग्मुः सवनमिदं जुषाणा जक्षिवांसः पपिवांसश्च विश्वेऽस्मे धत्त वसवो वसूनि स्वागमनानि वो देवाः सुपथान्यकर्म्म य आगच्छत सवनानीमानि जुषाणाः खादितवन्तः पीतवन्तश्च सर्वेऽस्मासु धत्त वसवो वसूनि। (निरु०१२.४२) ॥१८॥

पदार्थान्वयभाषाः - हे वसवो देवाः ! ये वयं स्वाहेदं सवनं जुषाणा भरमाणा वहमाना वो युष्मभ्यं यानि सुखसदना हवींषि वसूनि अकर्म्माजग्म तेभ्योऽस्मे तानि यूयमपि धत्त ॥१८॥
भावार्थभाषाः - यथा पितृपतिश्वश्रूर्मित्रस्वामिनः पदार्थैः पुत्रपुत्रीस्त्रीसखिभृत्यानां पालनं कुर्वन्तः सुखं ददति, तथैव पुत्रादयोऽप्येतेषां सेवनं कुर्य्युः ॥१८॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - पिता, पती, श्वशुर, सासू, मित्र, स्वामी, पुत्र, कन्या, स्त्री, सून, सखा व नोकर जसे सुख देतात तसे सुख पुत्रांनीही त्यांना त्यांची सेवा करून द्यावे.