वांछित मन्त्र चुनें

तं प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा॑ ज्ये॒ष्ठता॑तिं बर्हि॒षद॑ꣳ स्व॒र्विद॑म्। प्र॒ती॒ची॒नं वृ॒जनं॑ दोहसे॒ धुनि॑मा॒शुं जय॑न्त॒मनु॒ यासु॒ वर्ध॑से। उ॒प॒या॒मगृ॑हीतोऽसि॒ शण्डा॑य त्वै॒ष ते॒ योनि॑र्वी॒रतां॑ पा॒ह्यप॑मृष्टः॒। शण्डो॑ दे॒वास्त्वा॑ शुक्र॒पाः प्रण॑य॒न्त्वना॑धृष्टासि ॥१२॥

मन्त्र उच्चारण
पद पाठ

तम्। प्र॒त्नथेति॑ प्र॒त्नऽथा॑। पू॒र्वथेति॑ पूर्वऽथा॑। वि॒श्वथेति॑ विश्वऽथा॑। इ॒मथेती॒मऽथा॑। ज्ये॒ष्ठता॑ति॒मिति॑ ज्ये॒ष्ठऽताति॑म्। ब॒र्हि॒षद॑म्। ब॒र्हि॒सद॒मिति॑ बर्हिः॒ऽसद॑म्। स्व॒र्विद॒मिति॑ स्वः॒ऽविद॑म्। प्र॒ती॒ची॒नम्। वृ॒जन॑म्। दो॒ह॒से॒। धुनि॑म्। आ॒शुम्। जय॑न्तम्। अनु॑। यासु॑। वर्द्ध॑से॒। उ॒प॒या॒मगृ॑हीत॒ इ॑त्युपया॒मऽगृ॑हीतः। अ॒सि॒। शण्डा॑य। त्वा॒। ए॒षः। ते॒। योनिः॑। वी॒रता॑म्। पा॒हि॒। अप॑मृष्ट॒ इत्यप॑ऽमृष्टः। शण्डः॑। दे॒वाः। त्वा॒। शु॒क्र॒पा इति॑ शुक्र॒ऽपाः। प्र। न॒य॒न्तु॒। अना॑धृष्टा अ॒सि॒ ॥१२॥

यजुर्वेद » अध्याय:7» मन्त्र:12


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

फिर भी अगले मन्त्र में योगी के गुणों का उपदेश किया है ॥

पदार्थान्वयभाषाः - हे योगिन् ! आप (उपयामगृहीतः) योग के अङ्गों अर्थात् शौच आदि नियमों के ग्रहण करनेवाले (असि) हैं, (ते) आपका (एषः) यह योगयुक्त स्वभाव (योनिः) सुख का हेतु है। जिस योग से आप (अपमृष्टः) अविद्यादि दोषों से अलग हुए (शण्डः) शमादि गुणयुक्त (असि) हैं, (यासु) जिन योगक्रियाओं में आप (वर्द्धसे) वृद्धि को प्राप्त होते हैं और (विश्वथा) समस्त (प्रत्नथा) प्राचीन महर्षि (पूर्वथा) पूर्वकाल के योगी और (इमथा) वर्त्तमान योगियों के समान (ज्येष्ठतातिम्) अत्यन्त प्रशंसनीय (बर्हिषदम्) हृदयाकाश में स्थिर (स्वर्विदम्) सुख लाभ करने (प्रतीचीनम्) अविद्यादि दोषों से प्रतिकूल होने (आशुम्) शीघ्र सिद्धि देने (जयन्तम्) उत्कर्ष पहुँचाने और (धुनिम्) इन्द्रियों को कँपानेवाले (वृजनम्) योगबल को (दोहसे) परिपूर्ण करते हैं, (तम्) उस योगबल को (शुक्रपाः) जो कि योगबल से रक्षा करने हारे (देवाः) योगबल के प्रकाश से प्रकाशित योगी लोग हैं, वे (त्वा) आप को (प्रणयन्तु) अच्छे प्रकार पहुँचावें। उस योगबल को प्राप्त हुए (शण्डाय) शमदमादिगुणयुक्त आप के लिये उसी योग की (अनाधृष्टा) दृढ़ वीरता (असि) हो, आप उस (वीरताम्) वीरता की (पाहि) रक्षा कीजिये (अनु) वह रक्षा को प्राप्त हुई वीरता (त्वा) आप को पाले ॥१२॥
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। हे योगविद्या की इच्छा करनेवाले ! जैसे शमदमादि गुणयुक्त पुरुष योगबल से विद्याबल की उन्नति कर सकता है, वही अविद्यारूपी अन्धकार का विध्वंस करनेवाली योगविद्या सज्जनों को प्राप्त होकर जैसे यथोचित सुख देती है, वैसे आप को दे ॥१२॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

पुनर्योगिगुणा उपदिश्यन्ते ॥

अन्वय:

(तम्) योगम् (प्रत्नथा) प्राक्तनानां योगिनामिव (पूर्वथा) पूर्वेषां योगिनामिव (विश्वथा) सर्वेषामिव (इमथा) इदानीन्तनानामिव (ज्येष्ठतातिम्) प्रशस्तं ज्येष्ठम् (बर्हिषदम्) यो बर्हिरन्तरिक्षे सीदति तम् (स्वर्विदम्) स्वः सुखं वेदयति तम् (प्रतीचीनम्) अविद्यादिदोषेभ्यः प्रतिकूलम् (वृजनम्) योगबलम् (दोहसे) प्रपिपर्षि (धुनिम्) इन्द्रियकम्पकम् (आशुम्) शीघ्रं सिद्धप्रदम् (जयन्तम्) उत्कर्षप्रापकम् (अनु) क्रियायोगे (यासु) कुशलासु (वर्द्धसे) शमादिषु स्वात्मानमुन्नयसि (उपयामगृहीतः) उपयामाः शौचादयो नियमा गृहीता येन सः (असि) वर्त्तसे (शण्डाय) (त्वा) त्वाम् (एषः) योगयुक्तः स्वभावः (ते) योगविद्याध्यापकस्य तव (योनिः) सुखहेतुः (वीरताम्) वीरस्य भावम् (पाहि) रक्ष (अपमृष्टः) अपमृज्यते दूरीक्रियतेऽविद्यादिक्लेशैर्यः स शुद्धः (शण्डः) शमान्वितः (देवाः) देदीप्यमाना योगिनः (त्वा) त्वाम् (शुक्रपाः) शुक्रं योगवीर्य्यं योगबलं वा पान्ति ते (प्र) (नयन्तु) (अनाधृष्टा) समन्ताद्धर्षितुमनर्हा (असि) अस्तु ॥ अयं मन्त्रः (शत०४.१.६.९-१५) ॥१२॥

पदार्थान्वयभाषाः - हे योगिन् त्वमुपयामगृहीतोऽसि ते तवैष योगस्वभावो योनिः सुखहेतुरस्ति। येन योगेन त्वमपमृष्टः शण्डोऽसि, यासु योगक्रियासु त्वं वर्द्धसे, विश्वथा प्रत्नथा पूर्वथेमथा ज्येष्ठतातिं बर्हिषदं स्वर्विदं प्रतीचीनमाशुं जयन्तं धुनिं वृजनं दोहसे च, तं योगबलं शुक्रपा देवास्त्वां प्रणयन्तु, तस्मै शण्डाय तुभ्यमस्य योगस्यानाधृष्टा वीरतास्तु त्वमिमां वीरतां पाहि, तदनु त्वामियं वीरता पातु ॥१२॥
भावार्थभाषाः - अत्रोपमालङ्कारः। हे योगिन् ! त्वं यथा शमादिगुणप्रसक्तः पुरुषो योगबलेन विद्याबलमुन्नेतुं शक्नोति, सा चाविद्याध्वान्तौघविध्वंसिनी योगविद्या पुरुषानभ्येत्य यथार्थं सुखयति, तथा त्वामपि सुखयतु ॥१२॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. हे योगविद्या जगण्याची इच्छा बाळगणाऱ्यांनो ! शमदम इत्यादी गुणांनी युक्त पुरुष जसा योगबलाने विद्याबल वाढवितो, ती योगविद्या अविद्यारूपी अंधकार नष्ट करते व सज्जनांना प्राप्त होते आणि त्यांना सुख देते तशी ती तुम्हालाही सुख देवो.